5. Pācittiyakaṇḍaṃ
Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (tatiyo bhāgo) 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (tatiyo bhāgo) 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha
ĐỌC BÀI VIẾT6. Pāṭidesanīyakaṇḍaṃ Pāṭidesanīyasikkhāpadavaṇṇanā 552. Pāṭidesanīyesu paṭhame ‘‘gārayhaṃ āvusotiādi paṭidesetabbākāradassana’’nti vacanato pāḷiyaṃ āgatanayeneva āpatti desetabbā. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Sesamettha uttānameva.
ĐỌC BÀI VIẾT7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā Sekhiyesu sikkhitasikkhenāti catūhi maggehi tisso sikkhā sikkhitvā ṭhitena, sabbaso pariniṭṭhitakiccenāti vuttaṃ hoti. Tādināti aṭṭhahi lokadhammehi akampiyaṭṭhena
ĐỌC BÀI VIẾT1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamapārājikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge yoti yo bhikkhunīnaṃ vibhaṅgo. Migāranattāti majjhapadalopenetaṃ vuttanti āha ‘‘migāramātuyā pana nattā hotī’’ti. Migāramātāti
ĐỌC BÀI VIẾT2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍassa paṭhamasikkhāpade dvīsu janesūti aḍḍakārakesu dvīsu janesu. Yo kocīti tesuyeva dvīsu yo koci, añño
ĐỌC BÀI VIẾT3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 733. Nissaggiyesu paṭhamaṃ uttānameva. 740. Dutiye ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Teneva mātikāṭṭhakathāyampi ‘‘nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabba’’nti
ĐỌC BÀI VIẾT4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Lasuṇavaggavaṇṇanā 793-797. Pācittiyesu lasuṇavaggassa paṭhame jātiṃ saratīti jātissaro. Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā
ĐỌC BÀI VIẾT5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Pāṭidesanīyasikkhāpadavaṇṇanā 1228. Pāṭidesanīyā nāma ye aṭṭha dhammā saṅkhepeneva saṅgahaṃ āruḷhāti sambandho. Pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu. Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.
ĐỌC BÀI VIẾT1. Mahākhandhakaṃ Bodhikathāvaṇṇanā Idāni ubhatovibhaṅgānantaraṃ saṅgahamāropitassa mahāvaggacūḷavaggasaṅgahitassa khandhakassa atthasaṃvaṇṇanaṃ ārabhitukāmo ‘‘ubhinnaṃ pātimokkhāna’’ntiādimāha. Tattha ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Pātimokkhaggahaṇena hettha tesaṃ
ĐỌC BÀI VIẾT2. Uposathakkhandhakaṃ Sannipātānujānanādikathāvaṇṇanā 132. Uposathakkhandhake taranti plavanti ettha bālāti titthaṃ. Itoti imasmiṃ sāsane laddhito. Taṃ kathentīti ‘‘imasmiṃ nāma divase muhutte
ĐỌC BÀI VIẾT3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathāvaṇṇanā 184. Vassūpanāyikakkhandhake idha-saddo nipātamattoti okāsaparidīpanassapi asambhavato atthantarassa abodhanato vuttaṃ. Aparajjugatāya assāti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyanti dasseti. Aparajjūti āsāḷhīpuṇṇamito
ĐỌC BÀI VIẾT4. Pavāraṇakkhandhakaṃ Aphāsukavihārakathāvaṇṇanā 209. Pavāraṇakkhandhake ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Piṇḍāya paṭikkameyyāti gāme piṇḍāya caritvā paccāgaccheyya. Avakkārapātiṃ dhovitvā
ĐỌC BÀI VIẾT5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathāvaṇṇanā 242. Cammakkhandhake uṇṇapāvāraṇanti uṇṇāmayaṃ pāvāraṇaṃ. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Vihārassa vaḍḍhamānacchāyāyantipi vadanti. Soṇassa pabbajjākathāvaṇṇanā 243. Suttattho pana suttavaṇṇanātoyeva
ĐỌC BÀI VIẾT6. Bhesajjakkhandhakaṃ Pañcabhesajjādikathāvaṇṇanā 261. Bhesajjakkhandhake nacchādentīti ruciṃ na uppādenti. 262.Susukāti samudde bhavā ekā macchajāti. Kumbhīlātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ
ĐỌC BÀI VIẾT7. Kathinakkhandhakaṃ Kathinānujānanakathāvaṇṇanā 306. Kathinakkhandhake sīsavasenāti padhānaṅgavasena. ‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti gaṇṭhipadesu vuttaṃ. ‘‘So nesaṃ bhavissatī’’ti yujjatīti ‘‘so tumhāka’’nti
ĐỌC BÀI VIẾT8. Cīvarakkhandhakaṃ Jīvakavatthukathāvaṇṇanā 329-330. Cīvarakkhandhake kammavipākanti kammajarogaṃ. Saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacanaṃ. Pajjotarājavatthukathādivaṇṇanā 334-336.Vicchikassa jātoti tassa kira mātuyā utusamaye sayanagatāya
ĐỌC BÀI VIẾT