Pācittiyayojanā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pācityādiyojanā Pācittiyayojanā Mahākāruṇikaṃ nāthaṃ, abhinatvā samāsato; Pācityādivaṇṇanāya, karissāmatthayojanaṃ. 5. Pācittiyakaṇḍaṃ 1. Musāvādasikkhāpada-atthayojanā Khuddakānanti sukhumāpattipakāsakattā

ĐỌC BÀI VIẾT

Bhikkhunīvibhaṅgo

Bhikkhunīvibhaṅgo 1. Pārājikakaṇḍaatthayojanā Evaṃ bhikkhuvibhaṅgassa, katvāna yojanānayaṃ; Bhikkhunīnaṃ vibhaṅgassa, karissaṃ yojanānayaṃ. Yoti vibhaṅgo. Vibhaṅgassāti vibhaṅgo assa. Assāti hoti. Tassāti bhikkhunīnaṃ

ĐỌC BÀI VIẾT

Mahāvaggayojanā

Mahāvaggayojanā 1. Mahākhandhakaṃ 1. Bodhikathā Evūbhatovibhaṅgassa , katvāna yojanānayaṃ; Mahāvaggakhandhakassa, karissaṃ yojanānayaṃ. Ubhinnanti ubhayesaṃ. Pātimokkhānanti pātimokkhavibhaṅgānaṃ. Pātimokkhagahaṇena hettha tesaṃ vibhaṅgopi

ĐỌC BÀI VIẾT

Cūḷavaggayojanā

Cūḷavaggayojanā Mahāvaggakhandhakassevaṃ , katvāna yojanānayaṃ; Adhunā cūḷavaggassa, karissaṃ yojanānayaṃ. 1. Kammakkhandhakaṃ 1. Tajjanīyakammakathā 1. Cūḷavaggassa paṭhame kammakkhandhake evamattho veditabboti yojanā.

ĐỌC BÀI VIẾT

Parivāravaggayojanā

Parivāravaggayojanā Cūḷavaggakhandhakassevaṃ , katvāna yojanānayaṃ; Adhunā parivārassa, karissaṃ yojanānayaṃ. Soḷasamahāvāro Paññattivārayojanā Evaṃ dvāvīsatikhandhakānaṃ saṃvaṇṇanaṃ katvā idāni ‘‘parivāro’’ti saṅgahamārūḷhassa vinayassa saṃvaṇṇanaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app