Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Kaṅkhāvitaraṇīpurāṇa-ṭīkā Ganthārambhakathā Buddhaṃ dhammañca saṅghanti-ādinā yā pakāsitā; Bhadantabuddhaghosena, mātikāṭṭhakathā subhā; Tassā hi līnapadaṃ vi-kāsanakoyamārambho. Ganthārambhakathāvaṇṇanā

ĐỌC BÀI VIẾT

Pārājikakaṇḍaṃ

Pārājikakaṇḍaṃ 1. Paṭhamapārājikavaṇṇanā Idha pana ṭhatvā sikkhāpadānaṃ kamabhedo pakāsetabbo. Kathaṃ – sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo, pahānakkamo, paṭipattikkamo, uppattikkamoti catubbidho kamo labbhati.

ĐỌC BÀI VIẾT

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Aññatrasupinantāti svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamatthā, supine upaṭṭhitaṃ nimittañhi dubbalaṃ. Pavatte pana aññehi kusalākusalehi upatthambhitā vipākaṃ

ĐỌC BÀI VIẾT

Aniyatakaṇḍaṃ

Aniyatakaṇḍaṃ 1. Paṭhamāniyatasikkhāpadavaṇṇanā Aniyate āditova idaṃ pakiṇṇakaṃ. Seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ tattha apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi ‘‘sā

ĐỌC BÀI VIẾT

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Nissaggiyakaṇḍe tiṇṇaṃ kathinasikkhāpadānaṃ, vassikasāṭikaaccekacīvarasāsaṅkasikkhāpadānañca ekadesanāya tathākiṇṇāpattikkhandhāva veditabbā – Kathinaṃ yassa cattāro, sahajā samayadvayaṃ; Channaṃ sikkhāpadānañca,

ĐỌC BÀI VIẾT

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 4. Bhojanavaggo 2. Gaṇabhojanasikkhāpadavaṇṇanā Devadatto kāle viññāpetvā bhuñjati, tappaccayā bhagavatā ‘‘gaṇabhojane pācittiya’’nti (pāci. 209) sikkhāpadaṃ paññattaṃ. Padabhājane pana ‘‘nimantitā

ĐỌC BÀI VIẾT

Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Yāmakālikādīsu āhāratthāya eva dukkaṭaṃ. Tampi āmisena asambhinnarase, sambhinne pana ekarase pāṭidesanīyameva. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā. 2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā ‘‘Samuṭṭhānādīni kathinasadisāni,

ĐỌC BÀI VIẾT

Sekhiyakaṇḍaṃ

Sekhiyakaṇḍaṃ Sekhiyesu satipi vītikkame anādariyāpekkhasseva āpattīti dassanatthaṃ kārako na vutto. Ayañhi vinayadhammatā, yadidaṃ sāpekkhe kārakaniddeso, so vuttaniyame vidhi, bhummakaraṇañca. Aṭṭhaṅgulādhikampi

ĐỌC BÀI VIẾT

Pārājikakaṇḍaṃ

Pārājikakaṇḍaṃ Abhilāpamattamevāti ettha daharavasena ‘‘bhante’’ti ca vuḍḍhavasena ‘‘āvuso’’ti ca tattha duvidho abhilāpo, idha pana vuḍḍhadaharānaṃ ‘‘ayyā’’ti ekameva. Kāyasaṃsagge vuttanayenāti ettha

ĐỌC BÀI VIẾT

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Bhikkhunīnaṃ saṅghādisesaṃ patvā vuṭṭhānavidhayo sandassanatthaṃ ‘‘ayaṃ bhikkhunī…pe… āpannā’’ti puggalaniyamaṃ katvā pārājikato adhippāyanti ‘‘nissāraṇīyaṃ saṅghādisesa’’nti āpattināmaggahaṇañca kataṃ. ‘‘Samuṭṭhānādīni

ĐỌC BÀI VIẾT

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Niṭṭhitacīvarasminti (pārā. aṭṭha. 2.462-463) niṭṭhitañca taṃ cīvarañcāti niṭṭhitacīvaraṃ, niṭṭhite ānisaṃsamūlake cīvare, paccāsācīvare cāti attho. Yasmā

ĐỌC BÀI VIẾT

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ

ĐỌC BÀI VIẾT

Pārājikakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Antaragharaṃpaviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā,

ĐỌC BÀI VIẾT

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Mānussayavasenakodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati ‘‘ticittaṃ tivedana’’nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti, tassa

ĐỌC BÀI VIẾT

Aniyatakaṇḍaṃ

Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā ‘‘Mātugāmenā’’ti vatvā puna ‘‘ekāyā’’ti vuttattā ‘‘mātugāmasaṅkhātāya ekāya itthiyā’’ti vuttaṃ. Rahoti appakāsaṃ. Appakāsatā ca yo anāpattiṃ karoti, tassa

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app