1. Bhikkhupātimokkhapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Dvemātikāpāḷi Bhikkhupātimokkhapāḷi Pubbakaraṇaṃ-4 Sammajjanī padīpo ca, udakaṃ āsanena ca; Uposathassa etāni, ‘‘pubbakaraṇa’’nti vuccati. Pubbakiccaṃ-5 Chanda,

ĐỌC BÀI VIẾT

2. Bhikkhunīpātimokkhapāḷi

Bhikkhunīpātimokkhapāḷi Pubbakaraṇaṃ-4 Sammajjanī padīpo ca, udakaṃ āsanena ca; Uposathassa etāni, ‘‘pubbakaraṇa’’nti vuccati. Pubbakiccaṃ-5 Chanda, pārisuddhi, utukkhānaṃ, bhikkhunigaṇanā ca ovādo; Uposathassa

ĐỌC BÀI VIẾT

3. Kaṅkhāvitaraṇī-aṭṭhakathā

Kaṅkhāvitaraṇī-aṭṭhakathā Ganthārambhakathā Buddhaṃ dhammañca saṅghañca, vippasannena cetasā; Vanditvā vandanāmāna, pūjāsakkārabhājanaṃ. Theravaṃsappadīpānaṃ, thirānaṃ vinayakkame; Pubbācariyasīhānaṃ, namo katvā katañjalī. Pāmokkhaṃ anavajjānaṃ, dhammānaṃ

ĐỌC BÀI VIẾT

4. Nidānavaṇṇanā

Nidānavaṇṇanā Tattha pātimokkhanti paatimokkhaṃ atipamokkhaṃ atiseṭṭhaṃ atiuttamanti attho. Iti iminā vacanatthena ekavidhampi sīlaganthabhedato duvidhaṃ hoti. Tathā hi ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (ma.

ĐỌC BÀI VIẾT

5. Pārājikakaṇḍo

Pārājikakaṇḍo Idāni yadetaṃ nidānānantaraṃ tatrime cattārotiādi pārājikakaṇḍaṃ, tattha tatrāti tasmiṃ ‘‘pātimokkhaṃ uddisissāmī’’ti evaṃ vutte pātimokkhe. Imeti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Cattāroti

ĐỌC BÀI VIẾT

6. Saṅghādisesakaṇḍo

Saṅghādisesakaṇḍo Imekho panāti idāni vattabbānaṃ abhimukhīkaraṇaṃ. Āyasmantoti sannipatitānaṃ piyavacanena ālapanaṃ. Terasāti gaṇanaparicchedo. Saṅghādisesāti evaṃnāmakā. Dhammāti āpattiyo. Uddesaṃ āgacchantīti sarūpena uddisitabbataṃ

ĐỌC BÀI VIẾT

7. Aniyatakaṇḍo

Aniyatakaṇḍo 1. Paṭhamāniyatasikkhāpadavaṇṇanā Aniyatuddese ime kho panātiādi vuttanayameva. Mātugāmenāti tadahujātāyapi jīvamānakamanussitthiyā. Eko ekāyāti eko bhikkhu mātugāmasaṅkhātāya ekāya itthiyā saddhiṃ. Rahoti

ĐỌC BÀI VIẾT

8. Nissaggiyakaṇḍo

Nissaggiyakaṇḍo Ito paraṃ pana ime kho panātiādi sabbattha vuttanayeneva veditabbaṃ. 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Nissaggiyesu pana cīvaravaggassa tāva paṭhamasikkhāpade niṭṭhitacīvarasminti

ĐỌC BÀI VIẾT

9. Pācittiyakaṇḍo

Pācittiyakaṇḍo 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Pācittiyesu musāvādavaggassa paṭhame sampajānamusāvādeti pubbepi jānitvā vacanakkhaṇepi jānantasseva musāvādabhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ,

ĐỌC BÀI VIẾT

10. Pāṭidesanīyakaṇḍo

Pāṭidesanīyakaṇḍo 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyesu paṭhame antaragharaṃ paviṭṭhāyāti vacanato sace tassā antarārāmādīsu ṭhatvāpi dadamānāya hatthato sayaṃ rathiyābyūhasiṅghāṭakagharānaṃ aññatarasmiṃ ṭhitopi gaṇhāti, doso

ĐỌC BÀI VIẾT

11. Sekhiyakaṇḍo

Sekhiyakaṇḍo 1. Parimaṇḍalasikkhāpadavaṇṇanā Sekhiyesu paṭhame parimaṇḍalanti samantato maṇḍalaṃ. Sikkhā karaṇīyāti ‘‘evaṃ nivāsessāmī’’ti ārāmepi antaragharepi sabbattha sikkhā kātabbā, ettha ca yasmā

ĐỌC BÀI VIẾT

12. Pārājikakaṇḍo

Pārājikakaṇḍo Bhikkhunīnaṃ hitatthāya, pātimokkhaṃ pakāsayi; Yaṃ nātho, tassa dāneso, sampatto vaṇṇanākkamo. Sādhāraṇapārājikaṃ 1…Pe…4. methunadhammasikkhāpadavaṇṇanā Tattha suṇātu metiādīnaṃ bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva attho

ĐỌC BÀI VIẾT

13. Saṅghādisesakaṇḍo

Saṅghādisesakaṇḍo 1. Ussayavādikāsikkhāpadavaṇṇanā Saṅghādisesesu paṭhame ussayavādikāti mānussayavasena kodhussayavasena aḍḍakaraṇatthāya vinicchayamahāmattānaṃ santike vivadamānā. Gahapatinā vātiādīhi ṭhapetvā pañca sahadhammike avasesā gahaṭṭhapabbajitā saṅgahitā.

ĐỌC BÀI VIẾT

14. Nissaggiyakaṇḍo

Nissaggiyakaṇḍo 1. Pattasannicayasikkhāpadavaṇṇanā Nissaggiyesu ādivaggassa tāva paṭhame pattasannicayaṃ kareyyāti pattasannidhiṃ kareyya, ekāhaṃ anadhiṭṭhahitvā vā avikappetvā vā adhiṭṭhānupagaṃ pattaṃ ṭhapeyyāti attho.

ĐỌC BÀI VIẾT

15. Pācittiyakaṇḍo

Pācittiyakaṇḍo 1. Lasuṇavaggo 1. Lasuṇasikkhāpadavaṇṇanā Pācittiyesu lasuṇavaggassa tāva paṭhame lasuṇanti magadharaṭṭhe jātaṃ āmakaṃ bhaṇḍikalasuṇameva, na ekadvitimiñjakaṃ. Tañhi ‘‘khādissāmī’’ti paṭiggaṇhantiyā dukkaṭaṃ,

ĐỌC BÀI VIẾT

16. Pāṭidesanīyakaṇḍo

Pāṭidesanīyakaṇḍo 1. Sappiviññāpanasikkhāpadavaṇṇanā Pāṭidesanīyesu paṭhame sappinti pubbe vuttavinicchayaṃ pāḷiāgataṃ (pāci. 1230) gosappiādimeva. Viññāpetvā bhuñjeyyāti ettha ‘‘viññattiyā paṭiladdhaṃ bhuñjissāmī’’ti gahaṇe dukkaṭaṃ,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app