1. Saḷāyatanasaṃyuttaṃ
Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Saḷāyatanavaggaṭīkā 1. Saḷāyatanasaṃyuttaṃ 1. Aniccavaggo 1. Ajjhattāniccasuttavaṇṇanā 1. Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Saḷāyatanavaggaṭīkā 1. Saḷāyatanasaṃyuttaṃ 1. Aniccavaggo 1. Ajjhattāniccasuttavaṇṇanā 1. Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena
ĐỌC BÀI VIẾT2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttavaṇṇanā 249.Vedanāca pajānātīti saccābhisambodhavasena vuccamānavedanānaṃ pajānanaṃ sātisayasamādhānapubbakanti bhagavatā ‘‘samāhito’’ti vuttanti āha ‘‘upacārena vā appanāya vā
ĐỌC BÀI VIẾT3. Mātugāmasaṃyuttaṃ 1. Paṭhamapeyyālavaggo 1-2. Mātugāmasuttādivaṇṇanā 280-281.Aguṇaṅgehīti aguṇakoṭṭhāsehi. Rūpayatīti rūpaṃ, sarīrarūpaṃ. Sarīrarūpaṃ pāsaṃsaṃ etassa atthīti rūpavā, tappaṭikkhepena na ca rūpavā,
ĐỌC BÀI VIẾT4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhasuttavaṇṇanā 314.Nibbānaṃāgammāti ettha āgammāti sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca
ĐỌC BÀI VIẾT5. Sāmaṇḍakasaṃyuttavaṇṇanā 330-331.Imināvanayenāti yo jambukhādakasaṃyutte atthanayo, imināva nayena. Iminā hi dve saṃyuttāni pāḷito atthato ca aññamaññaṃ sadisānevāti dasseti. Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.
ĐỌC BÀI VIẾT6. Moggallānasaṃyuttaṃ 1-8. Paṭhamajjhānapañhasuttādivaṇṇanā 332-339. Kāmasahagatesu saññāmanasikāresu upaṭṭhahantesu byāpādādisahagatāpi saññāmanasikārā yathāpaccayaṃ upaṭṭhahantiyevāti vuttaṃ ‘‘kāmasahagatāti pañcanīvaraṇasahagatā’’ti. Nīvaraṇānañhettha nidassanamattametaṃ, yadidaṃ kāmaggahaṇaṃ. Pahīnāvasesā
ĐỌC BÀI VIẾT7. Cittasaṃyuttaṃ 1. Saṃyojanasuttavaṇṇanā 343.Bhogagāmanti bhoguppattigāmaṃ. Pavattatīti appaṭihataṃ hutvā pavattati paṭisambhidappattiyā. Saṃyojanasuttavaṇṇanā niṭṭhitā. 2. Paṭhamaisidattasuttavaṇṇanā 344.Avisāradattāti pañhaṃ byākātuṃ veyyattiyābhāvena asamatthattā.
ĐỌC BÀI VIẾT8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttavaṇṇanā 353. ‘‘Yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchatī’’ti evaṃ pañhapucchanena dhammasaṅgāhakattherehi caṇḍoti gahitanāmo. Pākaṭaṃ karotīti dasseti attano
ĐỌC BÀI VIẾT9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1-11. Kāyagatāsatisuttādivaṇṇanā 366-376.Asaṅkhatanti na saṅkhataṃ hetupaccayeti. Tenāha ‘‘akata’’nti. Hitaṃ esantenāti mettāyantena. Anukampamānenāti karuṇāyantena. Upādāyāti ādiyitvāti ayamatthotiāha
ĐỌC BÀI VIẾT10. Abyākatasaṃyuttaṃ 1. Khemāsuttavaṇṇanā 410.Bimbisārassaupāsikāti bimbisārassa orodhabhūtā upāsikā. Paṇḍiccaṃ sikkhitabhāvena. Veyyattiyaṃ visāradabhāvena. Visāradā nāma tihetukapaṭisandhisiddhasābhāvikapaññā, tāya samannāgatā. Acchiddakagaṇanāya kusaloti navantagaṇanāya
ĐỌC BÀI VIẾT