1. Saḷāyatanasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Saḷāyatanavaggaṭīkā 1. Saḷāyatanasaṃyuttaṃ 1. Aniccavaggo 1. Ajjhattāniccasuttavaṇṇanā 1. Cakkhatīti cakkhu, ñāṇaṃ, yathāsabhāvato ārammaṇassa jānanena

ĐỌC BÀI VIẾT

2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttavaṇṇanā 249.Vedanāca pajānātīti saccābhisambodhavasena vuccamānavedanānaṃ pajānanaṃ sātisayasamādhānapubbakanti bhagavatā ‘‘samāhito’’ti vuttanti āha ‘‘upacārena vā appanāya vā

ĐỌC BÀI VIẾT

3. Mātugāmasaṃyuttaṃ

3. Mātugāmasaṃyuttaṃ 1. Paṭhamapeyyālavaggo 1-2. Mātugāmasuttādivaṇṇanā 280-281.Aguṇaṅgehīti aguṇakoṭṭhāsehi. Rūpayatīti rūpaṃ, sarīrarūpaṃ. Sarīrarūpaṃ pāsaṃsaṃ etassa atthīti rūpavā, tappaṭikkhepena na ca rūpavā,

ĐỌC BÀI VIẾT

4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhasuttavaṇṇanā 314.Nibbānaṃāgammāti ettha āgammāti sabbasaṅkhārehi nibbinnassa visaṅkhāraninnassa gotrabhunā vivaṭṭitamānasassa maggena sacchikaraṇenāti attho. Sacchikiriyamānañhi taṃ adhigantvā ārammaṇapaccayabhūtañca paṭicca

ĐỌC BÀI VIẾT

5. Sāmaṇḍakasaṃyuttavaṇṇanā

5. Sāmaṇḍakasaṃyuttavaṇṇanā 330-331.Imināvanayenāti yo jambukhādakasaṃyutte atthanayo, imināva nayena. Iminā hi dve saṃyuttāni pāḷito atthato ca aññamaññaṃ sadisānevāti dasseti. Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.

ĐỌC BÀI VIẾT

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1-8. Paṭhamajjhānapañhasuttādivaṇṇanā 332-339. Kāmasahagatesu saññāmanasikāresu upaṭṭhahantesu byāpādādisahagatāpi saññāmanasikārā yathāpaccayaṃ upaṭṭhahantiyevāti vuttaṃ ‘‘kāmasahagatāti pañcanīvaraṇasahagatā’’ti. Nīvaraṇānañhettha nidassanamattametaṃ, yadidaṃ kāmaggahaṇaṃ. Pahīnāvasesā

ĐỌC BÀI VIẾT

7. Cittasaṃyuttaṃ

7. Cittasaṃyuttaṃ 1. Saṃyojanasuttavaṇṇanā 343.Bhogagāmanti bhoguppattigāmaṃ. Pavattatīti appaṭihataṃ hutvā pavattati paṭisambhidappattiyā. Saṃyojanasuttavaṇṇanā niṭṭhitā. 2. Paṭhamaisidattasuttavaṇṇanā 344.Avisāradattāti pañhaṃ byākātuṃ veyyattiyābhāvena asamatthattā.

ĐỌC BÀI VIẾT

8. Gāmaṇisaṃyuttaṃ

8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttavaṇṇanā 353. ‘‘Yena midhekacco caṇḍo caṇḍotveva saṅkhaṃ gacchatī’’ti evaṃ pañhapucchanena dhammasaṅgāhakattherehi caṇḍoti gahitanāmo. Pākaṭaṃ karotīti dasseti attano

ĐỌC BÀI VIẾT

9. Asaṅkhatasaṃyuttaṃ

9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1-11. Kāyagatāsatisuttādivaṇṇanā 366-376.Asaṅkhatanti na saṅkhataṃ hetupaccayeti. Tenāha ‘‘akata’’nti. Hitaṃ esantenāti mettāyantena. Anukampamānenāti karuṇāyantena. Upādāyāti ādiyitvāti ayamatthotiāha

ĐỌC BÀI VIẾT

10. Abyākatasaṃyuttaṃ

10. Abyākatasaṃyuttaṃ 1. Khemāsuttavaṇṇanā 410.Bimbisārassaupāsikāti bimbisārassa orodhabhūtā upāsikā. Paṇḍiccaṃ sikkhitabhāvena. Veyyattiyaṃ visāradabhāvena. Visāradā nāma tihetukapaṭisandhisiddhasābhāvikapaññā, tāya samannāgatā. Acchiddakagaṇanāya kusaloti navantagaṇanāya

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app