4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttavaṇṇanā 471.Catubhūmaka…pe… labbhanti kusalābyākatabhāvato tesaṃ tiṇṇaṃ indriyānaṃ. Vīriyindriyasamādhindriyāni…pe… sabbattha labbhanti kusalattikasādhāraṇattā. Catubhūmaka …pe… vasenāti catubhūmakadhammaparicchedavasena

ĐỌC BÀI VIẾT

5. Sammappadhānasaṃyuttavaṇṇanā

5. Sammappadhānasaṃyuttavaṇṇanā 651-704.Sammappadhānasaṃyuttepubbabhāgavipassanāva kathitā ‘‘akusalānaṃ dhammānaṃ pahānāyā’’tiādivacanato. Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

7. Iddhipādasaṃyuttaṃ

7. Iddhipādasaṃyuttaṃ 1. Cāpālavaggo 1. Apārasuttavaṇṇanā 813.Chandaṃnissāya pavatto samādhīti kattukamyatāchandaṃ adhipatiṃ katvā paṭiladdhasamādhi chandhasamādhi. Padhānasaṅkhārāti catukiccasādhakassa sammappadhānavīriyassetaṃ adhivacanaṃ. Tehīti chandasamādhipadhānasaṅkhārehi.

ĐỌC BÀI VIẾT

8. Anuruddhasaṃyuttaṃ

8. Anuruddhasaṃyuttaṃ 1. Rahogatavaggo 1-2. Paṭhamarahogatasuttādivaṇṇanā 899-900.Chattiṃsāyaṭhānesūti ajjhattaṃ kāye samudayadhammānupassī, vayo, samudayavayo, bahiddhā samudayo, vayo, samudayavayo, ajjhattabahiddhā samudayo, vayo, samudayavayadhammānupassīti

ĐỌC BÀI VIẾT

11. Sotāpattisaṃyuttaṃ

11. Sotāpattisaṃyuttaṃ 1. Veḷudvāravaggo 1. Cakkavattirājasuttavaṇṇanā 997.Anuggahagarahaṇesunipātoti anuggaṇhanagarahatthajotako nipāto. Kimettha anuggaṇhāti, kiṃ vā garahatīti āha ‘‘catunna’’ntiādi. Tattha anuggaṇhanto anucchavikaṃ katvā

ĐỌC BÀI VIẾT

12. Saccasaṃyuttaṃ

12. Saccasaṃyuttaṃ 1. Samādhivaggo 1. Samādhisuttavaṇṇanā 1071.Cittekaggatāyāti nissakkavacanaṃ ‘‘parihāyantī’’ti padaṃ apekkhitvā. Yathābhūtādivasenāti yathāgatādivasena. Yathābhūtaṃ nāma imasmiṃ sutte ‘‘samāhito, bhikkhave, bhikkhu

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app