1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavaggaṭīkā 1. Nidānasaṃyuttaṃ 1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1. Dutiyasuttādīnipi paṭiccasamuppādavaseneva desitānīti āha ‘‘paṭhamaṃ paṭiccasamuppādasutta’’nti.

ĐỌC BÀI VIẾT

2. Abhisamayasaṃyuttaṃ

2. Abhisamayasaṃyuttaṃ 1. Nakhasikhāsuttavaṇṇanā 74.Sukhumāti taruṇā parittā kesaggamattabhāvato. Yathā kesā dīghaso dvaṅgulamattāya sabbasmiṃ kāle etappamāṇāva, na tacchindanaṃ, evaṃ nakhaggāpi kesaggamattāva,

ĐỌC BÀI VIẾT

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttavaṇṇanā 85.Paṭhamanti imasmiṃ nidānavagge saṃyuttānaṃ paṭhamaṃ saṃgītattā. Nissattaṭṭhasuññataṭṭhasaṅkhātenāti dhammamattatāya nissattatāsaṅkhātena niccasubhasukhaattasuññatatthasaṅkhātena. Sabhāvaṭṭhenāti yathābhūtasabhāvaṭṭhena. Tato eva

ĐỌC BÀI VIẾT

4. Anamataggasaṃyuttaṃ

4. Anamataggasaṃyuttaṃ 1. Paṭhamavaggo 1. Tiṇakaṭṭhasuttavaṇṇanā 124. Upasaggo samāsavisaye sasādhanaṃ kiriyaṃ dassetīti vuttaṃ ‘‘ñāṇena anugantvāpī’’ti. Vassasataṃ vassasahassanti nidassanamattametaṃ, tato bhiyyopi

ĐỌC BÀI VIẾT

5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttavaṇṇanā 144.Santuṭṭhoti sakena uccāvacena paccayena samameva ca tussanako. Tenāha ‘‘itarītarenā’’tiādi. Tattha duvidhaṃ itarītaraṃ – pākatikaṃ, ñāṇasañjanitañcāti. Tattha

ĐỌC BÀI VIẾT

6. Lābhasakkārasaṃyuttaṃ

6. Lābhasakkārasaṃyuttaṃ 1. Paṭhamavaggo 1. Dāruṇasuttavaṇṇanā 157.Thaddhoti kakkhaḷo aniṭṭhassa padānato. Catupaccayalābhoti catunnaṃ paccayānaṃ paṭilābho. Sakkāroti tehiyeva paccayehi susaṅkhatehi pūjanā, so

ĐỌC BÀI VIẾT

7. Rāhulasaṃyuttaṃ

7. Rāhulasaṃyuttaṃ 1. Paṭhamavaggo 1-8. Cakkhusuttādivaṇṇanā 188-195.Ekavihārīti catūsupi iriyāpathesu ekākī hutvā viharanto. Vivekaṭṭhoti vivittaṭṭho, tenāha ‘‘nissaddo’’ti. Satiyā avippavasantoti satiyā avippavāsena

ĐỌC BÀI VIẾT

10. Bhikkhusaṃyuttaṃ

10. Bhikkhusaṃyuttaṃ 1. Kolitasuttavaṇṇanā 235.Sāvakānaṃālāpoti sāvakānaṃ sabrahmacāriṃ uddissa ālāpo. Buddhehi sadisā mā homāti buddhāciṇṇaṃ samudācāraṃ akathentehi sāvakehi, ‘‘āvuso bhikkhave’’ti ālapitā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app