4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1-10. Cakkhusuttādivaṇṇanā 302-311.Saddhādhimokkhanti saddahanavasena pavattaṃ adhimokkhaṃ, na sanniṭṭhānamattavasena pavattaṃ adhimokkhaṃ. Dassanampi sammattaṃ, taṃsijjhānavasena pavattaniyāmo sammattaniyāmo, ariyamaggo. Anantarāyataṃ dīpeti

ĐỌC BÀI VIẾT

6. Kilesasaṃyuttavaṇṇanā

6. Kilesasaṃyuttavaṇṇanā 322-331.Esoti cakkhusmiṃ chandarāgo. Upecca kilesetīti upakkileso. Cittassāti sāmaññavacanaṃ anicchanto codako ‘‘kataracittassā’’ti āha. Itaro kāmaṃ upatāpanamalīnabhāvakaraṇavasena upakkileso lokuttarassa natthi,

ĐỌC BÀI VIẾT

7. Sāriputtasaṃyuttaṃ

7. Sāriputtasaṃyuttaṃ 1-9. Vivekajasuttādivaṇṇanā 332-340.Naevaṃ hotīti ettha ‘‘ahaṃ samāpajjāmī’’ti vā, ‘‘ahaṃ samāpanno’’ti vā mā hotu tadā tādisābhogābhāvato. ‘‘Ahaṃ vuṭṭhito’’ti pana

ĐỌC BÀI VIẾT

9. Supaṇṇasaṃyuttavaṇṇanā

9. Supaṇṇasaṃyuttavaṇṇanā 392-437.Pattānanti ubhosu pakkhesu pattānaṃ. Vaṇṇavantatāyāti atisayena vicittavaṇṇatāya. Atisayattho hi ayaṃ vanta-saddo. Purimanayenāti nāgasaṃyutte paṭhamasutte vuttanayena. Uddharantīti samuddato uddharanti,

ĐỌC BÀI VIẾT

10. Gandhabbakāyasaṃyuttavaṇṇanā

10. Gandhabbakāyasaṃyuttavaṇṇanā 438-549. Mūlagandhādibhedaṃ gandhaṃ avanti apayuñjantīti gandhabbā, tesaṃ kāyo samūho gandhabbakāyo, gandhabbadevanikāyo. Cātumahārājikesu ekiyāva te daṭṭhabbā, tappariyāpannatāya tattha vā

ĐỌC BÀI VIẾT

11. Valāhakasaṃyuttavaṇṇanā

11. Valāhakasaṃyuttavaṇṇanā 550-606. Lokaṃ vālentā saṃvarantā chādentā ahanti pariyesantīti valāhā, devaputtā. Tesaṃ samūho valāhakadevakāyoti āha ‘‘valāhakakāyikā’’tiādi. Sītakaraṇavalāhakāti sītaharaṇavalāhakā. Sesapadesūti uṇhavalāhakādipadesu.

ĐỌC BÀI VIẾT

12. Vacchagottasaṃyuttavaṇṇanā

12. Vacchagottasaṃyuttavaṇṇanā 607-661.Aññāṇāti aññāṇahetu, saccapaṭicchādakasammohahetūti attho. Aṭṭhakathāyaṃ pana imameva atthaṃ hetuatthena karaṇavacanena dassetuṃ ‘‘aññāṇenā’’ti vuttaṃ. Sabbānīti ‘‘aññāṇā adassanā anabhisamayā’’tiādīni padāni

ĐỌC BÀI VIẾT

13. Jhānasaṃyuttaṃ

13. Jhānasaṃyuttaṃ 1. Samādhimūlakasamāpattisuttavaṇṇanā 662.Samādhikusaloti samādhismiṃ kusalo. Tayidaṃ samādhikosallattaṃ saha jhānaṅgayogena catubbidho jhānasamādhi, tasmā taṃ taṃ vibhāgaṃ jānantassa siddhaṃ hotīti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app