3. Mahāparinibbānasuttavaṇṇanā

3. Mahāparinibbānasuttavaṇṇanā 131. Pūjanīyabhāvato , buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā

ĐỌC BÀI VIẾT

4. Mahāsudassanasuttavaṇṇanā

4. Mahāsudassanasuttavaṇṇanā Kusāvatīrājadhānīvaṇṇanā 242.Sovaṇṇamayāti suvaṇṇamayā. Ayaṃ pākāroti sabbaratanamayo pākāro. Tayo tayoti anto ca tayo, bahi ca tayoti tayo tayo. Esikatthambho

ĐỌC BÀI VIẾT

5. Janavasabhasuttavaṇṇanā

5. Janavasabhasuttavaṇṇanā Nātikiyādibyākaraṇavaṇṇanā 273-275.‘‘Parito’’ti padaṃ yathā samantatthavācako, evaṃ samīpatthavācakopi hotīti samantā sāmantāti attho vutto. Āmeḍitena pana samantattho jotito. Yassa pana

ĐỌC BÀI VIẾT

6. Mahāgovindasuttavaṇṇanā

6. Mahāgovindasuttavaṇṇanā 293.Pañcakuṇḍalikoti vissaṭṭhapañcaveṇiko. Catumaggaṭṭhānesūti catunnaṃ maggānaṃ vinivijjhitvā gataṭṭhānesu. Tattha hi katā sālādayo catūhi disāhi āgatamanussānaṃ upabhogakkhamā honti. ‘‘Evarūpānī’’ti iminā

ĐỌC BÀI VIẾT

7. Mahāsamayasuttavaṇṇanā

7. Mahāsamayasuttavaṇṇanā Nidānavaṇṇanā 331.Udānanti raññā okkākena jātisambhedaparihāranimittaṃ pavattitaṃ udānaṃ paṭicca. Ekopi janapado ruḷhisaddena ‘‘sakkā’’ti vuccatīti ettha yaṃ vattabbaṃ, taṃ mahānidānavaṇṇanāyaṃ

ĐỌC BÀI VIẾT

8. Sakkapañhasuttavaṇṇanā

8. Sakkapañhasuttavaṇṇanā Nidānavaṇṇanā 344. Ambasaṇḍānaṃ adūrabhavattā ekopi so brāhmaṇagāmo ‘‘ambasaṇḍā’’tveva bahuvacanavasena vuccati, yathā ‘‘varaṇā nagara’’nti. Vedi eva vediko, vediko eva

ĐỌC BÀI VIẾT

9. Mahāsatipaṭṭhānasuttavaṇṇanā

9. Mahāsatipaṭṭhānasuttavaṇṇanā Uddesavārakathāvaṇṇanā 373. ‘‘Kasmā bhagavā idaṃ suttamabhāsī’’ti asādhāraṇaṃ samuṭṭhānaṃ pucchati, sādhāraṇaṃ pana ‘‘pākaṭa’’nti anāmasitvā ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Samuṭṭhānanti hi desanānidānaṃ,

ĐỌC BÀI VIẾT

10. Pāyāsirājaññasuttavaṇṇanā

10. Pāyāsirājaññasuttavaṇṇanā 406. Bhagavatā evaṃ gahitanāmattāti yojanā. Yasmā rājaputtā loke ‘‘kumāro’’ti voharīyanti. Ayañca rañño kittimaputto, tasmā āha ‘‘rañño…pe… sañjāniṃsū’’ti. Assāti

ĐỌC BÀI VIẾT

1. Pāthikasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Pāthikavaggaṭīkā 1. Pāthikasuttavaṇṇanā Sunakkhattavatthuvaṇṇanā 1.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa abhinavassa padassa vaṇṇanā atthavibhāvanā. ‘‘Hitvā

ĐỌC BÀI VIẾT

2. Udumbarikasuttavaṇṇanā

2. Udumbarikasuttavaṇṇanā Nigrodhaparibbājakavatthuvaṇṇanā 49.Udumbarikāyāti sambandhe sāmivacananti āha ‘‘udumbarikāya deviyā santake paribbājakārāme’’ti. ‘‘Udumbarikāya’’nti vā pāṭho, tathā sati adhikaraṇe etaṃ bhummaṃ. Ayañhettha

ĐỌC BÀI VIẾT

3. Cakkavattisuttavaṇṇanā

3. Cakkavattisuttavaṇṇanā Attadīpasaraṇatāvaṇṇanā 80.Uttānaṃ vuccati pākaṭaṃ, tappaṭikkhepena anuttānaṃ apākaṭaṃ, paṭicchannaṃ, apacuraṃ, duviññeyyañca. Anuttānānaṃ padānaṃ vaṇṇanā anuttānapadavaṇṇanā. Uttānapadavaṇṇanāya payojanābhāvato anuttānaggahaṇaṃ. ‘‘Mātulā’’ti

ĐỌC BÀI VIẾT

4. Aggaññasuttavaṇṇanā

4. Aggaññasuttavaṇṇanā Vāseṭṭhabhāradvājavaṇṇanā 111.Etthāti ‘‘pubbārāme, migāramātupāsāde’’ti etasmiṃ padadvaye. Koyaṃ pubbārāmo, kathañca pubbārāmo, kā ca migāramātā, kathañcassā pāsādo ahosīti etasmiṃ antolīne

ĐỌC BÀI VIẾT

5. Sampasādanīyasuttavaṇṇanā

5. Sampasādanīyasuttavaṇṇanā Sāriputtasīhanādavaṇṇanā 141. Pāvārenti sañchādenti sarīraṃ etenāti pāvāro, vatthaṃ. Pāvaraṇaṃ vā pāvāro, ‘‘vatthaṃ dussa’’nti pariyāyasaddā eteti dussameva pāvāro, so

ĐỌC BÀI VIẾT

6. Pāsādikasuttavaṇṇanā

6. Pāsādikasuttavaṇṇanā Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā 164. Lakkhassa saravedhaṃ avirajjhitvāna vijjhanavidhiṃ jānantīti vedhaññā. Tenāha ‘‘dhanumhi katasikkhā’’ti. Sippaṃ uggahaṇatthāyāti dhanusippādisippassa uggahaṇatthāya. Majjhimena pamāṇena sarapātayogyatāvasena

ĐỌC BÀI VIẾT

7. Lakkhaṇasuttavaṇṇanā

7. Lakkhaṇasuttavaṇṇanā Dvattiṃsamahāpurisalakkhaṇavaṇṇanā 199. Abhinīhārādiguṇamahattena mahanto purisoti mahāpuriso, so lakkhīyati etehīti mahāpurisalakkhaṇāni. Taṃ mahāpurisaṃ byañjayanti pakāsentīti mahāpurisabyañjanāni. Mahāpuriso nimīyati anumīyati

ĐỌC BÀI VIẾT

8. Siṅgālasuttavaṇṇanā

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242. Pākārena parikkhittanti padaṃ ānetvā sambandho. Gopuraṭṭālakayuttanti dvārapāsādena ceva tattha tattha pākāramatthake patiṭṭhāpitaaṭṭālakehi ca yuttaṃ. Veḷūhi parikkhittattā,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app