Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Mūlapaṇṇāsa-ṭīkā (Paṭhamo bhāgo) Ganthārambhakathāvaṇṇanā 1. Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ

ĐỌC BÀI VIẾT

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Cūḷasīhanādasuttavaṇṇanā 139. Suttadesanāvatthusaṅkhātassa atthassa uppatti aṭṭhuppatti, sā tassa atthīti aṭṭhuppattikoti vuttovāyamattho. Lābhasakkārapaccayāti lābhasakkāranimittaṃ, bhagavato saṅghassa ca uppannalābhasakkārahetu,

ĐỌC BÀI VIẾT

3. Opammavaggo

3. Opammavaggo 1. Kakacūpamasuttavaṇṇanā 222.Moḷinti kesaracanaṃ. Vehāyasanti ākāse. Ratanacaṅkoṭavarenāti ratanasilāmayavaracaṅkoṭakena sahassanetto sirasā paṭiggahi. ‘‘Suvaṇṇacaṅkoṭakavarenā’’tipi (bu. vaṃ. aṭṭha. 23 dūrenidānakathā; jā.

ĐỌC BÀI VIẾT

5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Mahājanakāyesannipatiteti keci ‘‘pahaṃsanavidhiṃ dassetvā rājakumāraṃ hāsessāmā’’ti, keci ‘‘taṃ kīḷanaṃ passissāmā’’ti evaṃ mahājanasamūhe sannipatite. Devanaṭanti dibbagandhabbaṃ. Kusalaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app