Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Nettippakaraṇa-ṭīkā Ganthārambhakathāvaṇṇanā Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1 ganthārambhakathāvaṇṇanā; saṃ. ni.

ĐỌC BÀI VIẾT

1. Saṅgahavāravaṇṇanā

1. Saṅgahavāravaṇṇanā Yanti aniyamattho sabbanāmasaddo kammasādhanavasena vutto. Atthāvabodhanattho saddappayogo atthaparādhīno kevalo atthapadatthako , so padatthavipariyesakārinā iti-saddena parabhūtena saddapadatthako jāyatīti āha

ĐỌC BÀI VIẾT

2. Uddesavāravaṇṇanā

2. Uddesavāravaṇṇanā 1.Vibhāgenāti sarūpavibhāgena. Adiṭṭhaṃ jotīyati etāyāti adiṭṭhajotanā. Diṭṭhaṃ saṃsandīyati etāyāti diṭṭhasaṃsandanā, saṃsandanaṃ cettha sākacchāvasena vinicchayakaraṇaṃ. Vimati chijjati etāyāti vimaticchedanā.

ĐỌC BÀI VIẾT

3. Niddesavāravaṇṇanā

3. Niddesavāravaṇṇanā 4. Niddesavāre sāmaññatoti sādhāraṇato. Visesenāti asādhāraṇato. Padatthoti saddattho. Lakkhaṇanti sabhāvo. Kamoti anupubbī. Ettāvatāti ettakappamāṇabhāvo. Hetvādīti hetuphalabhūmiupanisāsabhāgavisabhāgalakkhaṇanayā. Visesato pana

ĐỌC BÀI VIẾT

4. Paṭiniddesavāravaṇṇanā

4. Paṭiniddesavāravaṇṇanā 1. Desanāhāravibhaṅgavaṇṇanā 5.Anvatthasaññatanti atthānugatasaññabhāvaṃ, ‘‘desanāhāro’’ti ayaṃ saññā anvatthā atthānugatāti attho. Avuttamevāti pubbe asaṃvaṇṇitapadameva. ‘‘Dhammaṃ vo’’tiādi (ma. ni. 3.420)

ĐỌC BÀI VIẾT

Nayasamuṭṭhānavāravaṇṇanā

Nayasamuṭṭhānavāravaṇṇanā 79.‘‘Visayabhedato’’ti saṅkhepena vuttamatthaṃ vitthārato vivarituṃ ‘‘yathā hī’’tiādimāha. Tattha nayatoti nayaggāhato. Na hi paṭivedhañāṇaṃ viya vipassanāñāṇaṃ paccakkhato pavattatīti. Anubujjhiyamānoti abhisamayañāṇassa

ĐỌC BÀI VIẾT

Sāsanapaṭṭhānavāravaṇṇanā

Sāsanapaṭṭhānavāravaṇṇanā 89.Saṅgahavārādīsūti saṅgahavārauddesaniddesavāresu. Sarūpato na dassitaṃ, atthato pana dassitamevāti adhippāyo. Tameva hi atthato dassanatthaṃ udāharaṇabhāvena nikkhipati, yathā mūlapadehi paṭṭhānaṃ niddhāretabbanti.

ĐỌC BÀI VIẾT

3. Niddesavāraatthavibhāvanā

3. Niddesavāraatthavibhāvanā Soḷasahāraniddesavibhāvanā 4. Hārādīsu samudāyassa nettippakaraṇassa uddeso uddiṭṭho, amhehi ca ñāto, ‘‘katamo niddeso’’ti pucchitabbattā uddiṭṭhe hārādayo niddisituṃ ‘‘tattha saṅkhepato

ĐỌC BÀI VIẾT

Nayasamuṭṭhānavibhāvanā

Nayasamuṭṭhānavibhāvanā 79. Yena yena saṃvaṇṇanāvisesabhūtena desanāhārasampātādinā hārasampātena ekasuttappadesatthā niddhāretvā vibhattā, so saṃvaṇṇanāvisesabhūto desanāhārasampātādihārasampāto paripuṇṇo, ‘‘katamaṃ nayasamuṭṭhāna’’nti pucchitabbattā ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādi

ĐỌC BÀI VIẾT

Sāsanapaṭṭhānavibhāvanā

Sāsanapaṭṭhānavibhāvanā 89. ‘‘Tattha katamaṃ nayasamuṭṭhāna’’ntiādinā ācariyena sabbathā nayasamuṭṭhānaṃ ṭhapitaṃ, amhehi ca ñātaṃ, ‘‘soḷasahārapañcanayaaṭṭhārasamūlapadesu aṭṭhārasa mūlapadā kathaṃ vibhattā, kuhiṃ amhehi daṭṭhabbā’’ti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app