2. Sāmaññaphalasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Sīlakkhandhavaggaabhinavaṭīkā (Dutiyo bhāgo) 2. Sāmaññaphalasuttavaṇṇanā Rājāmaccakathāvaṇṇanā 150. Idāni sāmaññaphalasuttassa saṃvaṇṇanākkamo anuppattoti dassetuṃ ‘‘evaṃ…pe… sutta’’ntiādimāha.

ĐỌC BÀI VIẾT

3. Ambaṭṭhasuttavaṇṇanā

3. Ambaṭṭhasuttavaṇṇanā Addhānagamanavaṇṇanā 254. Evaṃ sāmaññaphalasuttaṃ saṃvaṇṇetvā idāni ambaṭṭhasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇokāsassa pattabhāvaṃ vibhāvetuṃ, sāmaññaphalasuttassānantaraṃ saṅgītassa suttassa ambaṭṭhasuttabhāvaṃ pakāsetuṃ ‘‘evaṃ

ĐỌC BÀI VIẾT

4. Soṇadaṇḍasuttavaṇṇanā

4. Soṇadaṇḍasuttavaṇṇanā 300. Evaṃ ambaṭṭhasuttaṃ saṃvaṇṇetvā idāni soṇadaṇḍasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, ambaṭṭhasuttassānantaraṃ saṅgītassa suttassa soṇadaṇḍasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ

ĐỌC BÀI VIẾT

5. Kūṭadantasuttavaṇṇanā

5. Kūṭadantasuttavaṇṇanā 323. Evaṃ soṇadaṇḍasuttaṃ saṃvaṇṇetvā idāni kūṭadantasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, soṇadaṇḍa suttassānantaraṃ saṅgītassa suttassa kūṭadantasuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

6. Mahālisuttavaṇṇanā

6. Mahālisuttavaṇṇanā Brāhmaṇadūtavatthuvaṇṇanā 359. Evaṃ kūṭadantasuttaṃ saṃvaṇṇetvā idāni mahālisuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kūṭadantasuttassānantaraṃ saṅgītassa suttassa mahālisuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

7. Jāliyasuttavaṇṇanā

7. Jāliyasuttavaṇṇanā Dvepabbajitavatthuvaṇṇanā 378. Evaṃ mahālisuttaṃ saṃvaṇṇetvā idāni jāliyasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahālisuttassānantaraṃ saṅgītassa suttassa jāliyasuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

8. Mahāsīhanādasuttavaṇṇanā

8. Mahāsīhanādasuttavaṇṇanā Acelakassapavatthuvaṇṇanā 381. Evaṃ jāliyasuttaṃ saṃvaṇṇetvā idāni mahāsīhanādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, jāliyasuttassānantaraṃ saṅgītassa suttassa mahāsīhanādasuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

9. Poṭṭhapādasuttavaṇṇanā

9. Poṭṭhapādasuttavaṇṇanā Poṭṭhapādaparibbājakavatthuvaṇṇanā 406. Evaṃ mahāsīhanādasuttaṃ saṃvaṇṇetvā idāni poṭṭhapādasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, mahāsīhanādasuttassānantaraṃ saṅgītassa suttassa poṭṭhapādasuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

10. Subhasuttavaṇṇanā

10. Subhasuttavaṇṇanā Subhamāṇavakavatthuvaṇṇanā 444. Evaṃ poṭṭhapādasuttaṃ saṃvaṇṇetvā idāni subhasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, poṭṭhapādasuttassānantaraṃ saṅgītassa suttassa subhasuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

11. Kevaṭṭasuttavaṇṇanā

11. Kevaṭṭasuttavaṇṇanā Kevaṭṭagahapatiputtavatthuvaṇṇanā 481. Evaṃ subhasuttaṃ saṃvaṇṇetvā idāni kevaṭṭasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, subhasuttassānantaraṃ saṅgītassa suttassa kevaṭṭasuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

12. Lohiccasuttavaṇṇanā

12. Lohiccasuttavaṇṇanā Lohiccabrāhmaṇavatthuvaṇṇanā 501. Evaṃ kevaṭṭasuttaṃ saṃvaṇṇetvā idāni lohiccasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, kevaṭṭasuttassānantaraṃ saṅgītassa suttassa lohiccasuttabhāvaṃ vā pakāsetuṃ

ĐỌC BÀI VIẾT

13. Tevijjasuttavaṇṇanā

13. Tevijjasuttavaṇṇanā 518. Evaṃ lohiccasuttaṃ saṃvaṇṇetvā idāni tevijjasuttaṃ saṃvaṇṇento yathānupubbaṃ saṃvaṇṇanokāsassa pattabhāvaṃ vibhāvetuṃ, lohiccasuttassānantaraṃ saṅgītassa suttassa tevijjasuttabhāvaṃ vā pakāsetuṃ ‘‘evaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app