1. Mahāpadānasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Mahāvaggaṭīkā 1. Mahāpadānasuttavaṇṇanā Pubbenivāsapaṭisaṃyuttakathāvaṇṇanā 1. Yathājātānaṃ karerirukkhānaṃ ghanapattasākhāviṭapehi maṇḍapasaṅkhepehi sañchanno padeso ‘‘karerimaṇḍapo’’ti adhippeto. Dvāreti

ĐỌC BÀI VIẾT

2. Mahānidānasuttavaṇṇanā

2. Mahānidānasuttavaṇṇanā Nidānavaṇṇanā 95.Janapadinoti janapadavanto, janapadassa vā issarasāmino rājakumārā gottavasena kurū nāma. Tesaṃ nivāso yadi eko janapado, kathaṃ bahuvacananti āha

ĐỌC BÀI VIẾT

3. Mahāparinibbānasuttavaṇṇanā

3. Mahāparinibbānasuttavaṇṇanā 131. Pūjanīyabhāvato , buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā

ĐỌC BÀI VIẾT

4. Mahāsudassanasuttavaṇṇanā

4. Mahāsudassanasuttavaṇṇanā Kusāvatīrājadhānīvaṇṇanā 242.Sovaṇṇamayāti suvaṇṇamayā. Ayaṃ pākāroti sabbaratanamayo pākāro. Tayo tayoti anto ca tayo, bahi ca tayoti tayo tayo. Esikatthambho

ĐỌC BÀI VIẾT

5. Janavasabhasuttavaṇṇanā

5. Janavasabhasuttavaṇṇanā Nātikiyādibyākaraṇavaṇṇanā 273-275.‘‘Parito’’ti padaṃ yathā samantatthavācako, evaṃ samīpatthavācakopi hotīti samantā sāmantāti attho vutto. Āmeḍitena pana samantattho jotito. Yassa pana

ĐỌC BÀI VIẾT

6. Mahāgovindasuttavaṇṇanā

6. Mahāgovindasuttavaṇṇanā 293.Pañcakuṇḍalikoti vissaṭṭhapañcaveṇiko. Catumaggaṭṭhānesūti catunnaṃ maggānaṃ vinivijjhitvā gataṭṭhānesu. Tattha hi katā sālādayo catūhi disāhi āgatamanussānaṃ upabhogakkhamā honti. ‘‘Evarūpānī’’ti iminā

ĐỌC BÀI VIẾT

7. Mahāsamayasuttavaṇṇanā

7. Mahāsamayasuttavaṇṇanā Nidānavaṇṇanā 331.Udānanti raññā okkākena jātisambhedaparihāranimittaṃ pavattitaṃ udānaṃ paṭicca. Ekopi janapado ruḷhisaddena ‘‘sakkā’’ti vuccatīti ettha yaṃ vattabbaṃ, taṃ mahānidānavaṇṇanāyaṃ

ĐỌC BÀI VIẾT

8. Sakkapañhasuttavaṇṇanā

8. Sakkapañhasuttavaṇṇanā Nidānavaṇṇanā 344. Ambasaṇḍānaṃ adūrabhavattā ekopi so brāhmaṇagāmo ‘‘ambasaṇḍā’’tveva bahuvacanavasena vuccati, yathā ‘‘varaṇā nagara’’nti. Vedi eva vediko, vediko eva

ĐỌC BÀI VIẾT

9. Mahāsatipaṭṭhānasuttavaṇṇanā

9. Mahāsatipaṭṭhānasuttavaṇṇanā Uddesavārakathāvaṇṇanā 373. ‘‘Kasmā bhagavā idaṃ suttamabhāsī’’ti asādhāraṇaṃ samuṭṭhānaṃ pucchati, sādhāraṇaṃ pana ‘‘pākaṭa’’nti anāmasitvā ‘‘kururaṭṭhavāsīna’’ntiādi vuttaṃ. Samuṭṭhānanti hi desanānidānaṃ,

ĐỌC BÀI VIẾT

10. Pāyāsirājaññasuttavaṇṇanā

10. Pāyāsirājaññasuttavaṇṇanā 406. Bhagavatā evaṃ gahitanāmattāti yojanā. Yasmā rājaputtā loke ‘‘kumāro’’ti voharīyanti. Ayañca rañño kittimaputto, tasmā āha ‘‘rañño…pe… sañjāniṃsū’’ti. Assāti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app