1. Sekhabalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Pañcakanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttavaṇṇanā 1. Pañcakanipātassa paṭhame kāmaṃ sampayuttadhammesu thirabhāvopi balaṭṭho

ĐỌC BÀI VIẾT

2. Balavaggo

2. Balavaggo 1. Ananussutasuttavaṇṇanā 11. Dutiyassa paṭhame abhijānitvāti abhivisiṭṭhena ñāṇena jānitvā. Aṭṭhahi kāraṇehi tathāgatassāti ‘‘tathā āgatoti tathāgato. Tathā gatoti tathāgato.

ĐỌC BÀI VIẾT

3. Pañcaṅgikavaggo

3. Pañcaṅgikavaggo 1-2. Paṭhamaagāravasuttādivaṇṇanā 21-22. Tatiyassa paṭhame ābhisamācārikanti abhisamācāre uttamasamācāre bhavaṃ. Kiṃ pana tanti āha ‘‘vattavasena paññattasīla’’nti. Sesaṃ suviññeyyameva. Dutiye

ĐỌC BÀI VIẾT

4. Sumanavaggo

4. Sumanavaggo 1. Sumanasuttavaṇṇanā 31. Catutthassa paṭhame satakkakūti satasikharo, anekakūṭoti attho. Idaṃ tassa mahāmeghabhāvadassanaṃ. So hi mahāvassaṃ vassati. Tenevāha –

ĐỌC BÀI VIẾT

5. Muṇḍarājavaggo

5. Muṇḍarājavaggo 1-2. Ādiyasuttādivaṇṇanā 41-42. Pañcamassa paṭhame uṭṭhānavīriyādhigatehīti vā uṭṭhānena ca vīriyena ca adhigatehi. Tattha uṭṭhānanti kāyikaṃ vīriyaṃ. Vīriyanti cetasikanti

ĐỌC BÀI VIẾT

(6) 1. Nīvaraṇavaggo

(6) 1. Nīvaraṇavaggo 1-2. Āvaraṇasuttādivaṇṇanā 51-52. Dutiyassa paṭhame āvarantīti āvaraṇā, nīvārayantīti nīvaraṇā. Ettha ca āvarantīti kusaladhammuppattiṃ ādito parivārenti. Nīvārayantīti niravasesato

ĐỌC BÀI VIẾT

(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1-5. Saññāsuttādivaṇṇanā 61-65. Dutiyassa paṭhame ‘‘mahapphalā mahānisaṃsā’’ti ubhayampetaṃ atthato ekaṃ, byañjanameva nānanti āha ‘‘mahapphalā’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu

ĐỌC BÀI VIẾT

(8) 3. Yodhājīvavaggo

(8) 3. Yodhājīvavaggo 1-2. Paṭhamacetovimuttiphalasuttādivaṇṇanā 71-72. Tatiyassa paṭhame avijjāpalighanti ettha avijjāti vaṭṭamūlikā avijjā, ayaṃ pacurajanehi ukkhipituṃ asakkuṇeyyabhāvato dukkhipanaṭṭhena nibbānadvārappavesavibandhanena ca

ĐỌC BÀI VIẾT

(9) 4. Theravaggo

(9) 4. Theravaggo 1-2. Rajanīyasuttādivaṇṇanā 81-82. Catutthassa paṭhamaṃ suviññeyyameva. Dutiye guṇamakkhanāya pavattopi attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkhetīti

ĐỌC BÀI VIẾT

(10) 5. Kakudhavaggo

(10) 5. Kakudhavaggo 1-10. Paṭhamasampadāsuttādivaṇṇanā 91-100. Pañcamassa paṭhame dutiye ca natthi vattabbaṃ. Tatiye ājānanato aññā, uparimaggapaññā heṭṭhimamaggena ñātapariññāya eva jānanato.

ĐỌC BÀI VIẾT

(11) 1. Phāsuvihāravaggo

(11) 1. Phāsuvihāravaggo 1-4. Sārajjasuttādivaṇṇanā 101-4. Tatiyassa paṭhame natthi vattabbaṃ. Dutiye piṇḍapātādiatthāya upasaṅkamituṃ yuttaṭṭhānaṃ gocaro, vesiyā gocaro assāti vesiyāgocaro, mittasanthavavasena

ĐỌC BÀI VIẾT

(12) 2. Andhakavindavaggo

(12) 2. Andhakavindavaggo 1-4. Kulūpakasuttādivaṇṇanā 111-114. Dutiyassa paṭhame asanthavesu kulesu vissāso etassāti asanthavavissāsī. Anissaro hutvā vikappeti saṃvidahati sīlenāti anissaravikappī. Vissaṭṭhāni

ĐỌC BÀI VIẾT

(14) 4. Rājavaggo

(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttavaṇṇanā 131. Catutthassa paṭhame atthaññūti hitaññū. Hitapariyāyo hettha attha-saddo ‘‘attattho parattho’’tiādīsu (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddeso 85;

ĐỌC BÀI VIẾT

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttavaṇṇanā 141. Pañcamassa paṭhame datvā avajānātīti ettha eko bhikkhu mahāpuñño catupaccayalābhī hoti, so cīvarādīni labhitvā aññaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app