2. Akusalapeyyālaṃ

2. Akusalapeyyālaṃ 191-200. Dukkhassa vaḍḍhi etesanti dukkhavaḍḍhikā. Ye hi dukkhaṃ vaḍḍhenti, punappunaṃ uppādenti, dukkhassa vaḍḍhi tesaṃ atthīti evaṃ vuttaṃ. Sukhavaḍḍhikāti

ĐỌC BÀI VIẾT

3. Vinayapeyyālaṃ

3. Vinayapeyyālaṃ 201.Atthavaseti vuddhivisese ānisaṃsavisese. Tesaṃ pana sikkhāpadapaññattikāraṇattā āha ‘‘dve kāraṇāni sandhāyā’’ti. Atthoyeva vā atthavaso, dve atthe dve kāraṇānīti vuttaṃ

ĐỌC BÀI VIẾT

1. Bālavaggo

1. Bālavaggo 1. Bhayasuttavaṇṇanā 1. Tikanipātassa paṭhame bhayanti bhīti cetaso byadhoti āha ‘‘cittutrāso’’ti. Upaddavoti antarāyo. Tassa pana vikkhepakāraṇattā vuttaṃ ‘‘anekaggatākāro’’ti.

ĐỌC BÀI VIẾT

2. Rathakāravaggo

2. Rathakāravaggo 1. Ñātasuttavaṇṇanā 11. Dutiyassa paṭhame ñātoyeva paññātoti āha ‘‘ñāto paññāto’’ti. Kassa ananulomiketi āha ‘‘sāsanassā’’ti, sāsanassa ananulomike appatirūpeti attho.

ĐỌC BÀI VIẾT

3. Puggalavaggo

3. Puggalavaggo 1. Samiddhasuttavaṇṇanā 21. Tatiyassa paṭhame ruccatīti kāyasakkhiādīsu puggalesu ativiya sundaratarapaṇītatarabhāvena te cittassa abhiruciuppādako katamoti pucchati. Saddhindriyaṃ dhuraṃ ahosi

ĐỌC BÀI VIẾT

4. Devadūtavaggo

4. Devadūtavaggo 1. Sabrahmakasuttavaṇṇanā 31. Catutthassa paṭhame sabrahmakānīti saseṭṭhakāni. Yesanti yesaṃ kulānaṃ. Puttānanti puttehi. Pūjitasaddayogena hi idaṃ karaṇatthe sāmivacanaṃ. Tenāti

ĐỌC BÀI VIẾT

5. Cūḷavaggo

5. Cūḷavaggo 1. Sammukhībhāvasuttavaṇṇanā 41. Pañcamassa paṭhame sammukho bhavati yena so sammukhībhāvo, purato vijjamānatā, tasmā sammukhībhāvā. Puññakammanti dānasaṅkhātaṃ puññakammaṃ. Dve

ĐỌC BÀI VIẾT

(6) 1. Brāhmaṇavaggo

(6) 1. Brāhmaṇavaggo 1. Paṭhamadvebrāhmaṇasuttavaṇṇanā 52. Brāhmaṇavaggassa paṭhame jarājiṇṇāti jarāvasena jiṇṇā, na byādhiādīnaṃ vasena jiṇṇasadisattā jiṇṇā. Vayovuddhāti vayaso vuddhippattiyā vuddhā,

ĐỌC BÀI VIẾT

(7) 2. Mahāvaggo

(7) 2. Mahāvaggo 1. Titthāyatanasuttavaṇṇanā 62. Dutiyassa paṭhame titthaṃ nāma dvāsaṭṭhi diṭṭhiyo tabbinimuttassa kassaci diṭṭhivipphanditassa abhāvato. Ettha hi sattā taranti

ĐỌC BÀI VIẾT

(8) 3. Ānandavaggo

(8) 3. Ānandavaggo 1. Channasuttavaṇṇanā 72. Tatiyassa paṭhame channaparibbājakoti na naggaparibbājako. Bāhirakasamayaṃ luñcitvā harantoti bāhirakānaṃ samayaṃ nisedhetvā āpanno. Paññācakkhussa vibandhanato

ĐỌC BÀI VIẾT

(9) 4. Samaṇavaggo

(9) 4. Samaṇavaggo 1-5. Samaṇasuttādivaṇṇanā 82-86. Catutthassa paṭhame sammā ādānaṃ gahaṇaṃ samādānanti āha ‘‘samādānaṃ vuccati gahaṇa’’nti. Adhikaṃ visiṭṭhaṃ sīlanti adhisīlaṃ.

ĐỌC BÀI VIẾT

(10) 5. Loṇakapallavaggo

(10) 5. Loṇakapallavaggo 1. Accāyikasuttavaṇṇanā 93. Pañcamassa paṭhame atipātikānīti sīghaṃ pavattetabbāni. Karaṇīyānīti ettha avassake anīyasaddo daṭṭhabboti āha ‘‘avassakiccānī’’ti. Nikkhantasetaṅkurānīti bījato

ĐỌC BÀI VIẾT

(11) 1. Sambodhavaggo

(11) 1. Sambodhavaggo 1-3. Pubbevasambodhasuttādivaṇṇanā 104-106. Tatiyassa paṭhame sambodhito pubbevāti sambodho vuccati catūsu maggesu ñāṇaṃ ‘‘sāmaṃ sammā bujjhi etenā’’ti katvā,

ĐỌC BÀI VIẾT

(12) 2. Āpāyikavaggo

(12) 2. Āpāyikavaggo 1. Āpāyikasuttavaṇṇanā 114. Dutiyassa paṭhame apāyesu nibbattanasīlatāya apāyūpagā āpāyikāti āha ‘‘apāyaṃ gacchissantīti āpāyikā’’ti. Aññe brahmacārino sunivatthe supārute

ĐỌC BÀI VIẾT

(13) 3. Kusināravaggo

(13) 3. Kusināravaggo 1-2. Kusinārasuttādivaṇṇanā 124-125. Tatiyassa paṭhame taṇhāgedhena gathitoti taṇhābandhanena baddho. Taṇhāmucchanāyāti taṇhāya vasena mucchāpattiyā. Mucchitoti mucchaṃ mohaṃ pamādaṃ

ĐỌC BÀI VIẾT

(14) 4. Yodhājīvavaggo

(14) 4. Yodhājīvavaggo 1. Yodhājīvasuttavaṇṇanā 134. Catutthassa paṭhame yujjhanaṃ yodho, so ājīvo etassāti yodhājīvo. Yuddhamupajīvatīti vā etasmiṃ atthe yodhājīvoti niruttinayena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app