1. Mettāvaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Aṭṭhakanipāta-ṭīkā 1. Paṭhamapaṇṇāsakaṃ 1. Mettāvaggo 1. Mettāsuttavaṇṇanā 1. Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ

ĐỌC BÀI VIẾT

2. Mahāvaggo

2. Mahāvaggo 1. Verañjasuttavaṇṇanā 11. Dutiyassa paṭhame verañjāyaṃ viharatīti (pārā. aṭṭha. 1.1) ettha verañjāti tassa nagarassetaṃ adhivacanaṃ, tassaṃ verañjāyaṃ. Samīpatthe

ĐỌC BÀI VIẾT

3. Gahapativaggo

3. Gahapativaggo 1-7. Paṭhamauggasuttādivaṇṇanā 21-27. Tatiyassa paṭhamadutiyesu natthi vattabbaṃ. Tatiye ‘‘hatthago’’ti vattabbe ‘‘hatthako’’ti vuttaṃ. So hi rājapurisānaṃ hatthato yakkhassa hatthaṃ,

ĐỌC BÀI VIẾT

4. Dānavaggo

4. Dānavaggo 1-4. Paṭhamadānasuttādivaṇṇanā 31-34. Catutthassa paṭhame āsajjāti yassa deti, tassa āgamanahetu tena samāgamanimittaṃ. Bhayāti bhayahetu. Nanu bhayaṃ nāma laddhakāmatārāgādayo

ĐỌC BÀI VIẾT

5. Uposathavaggo

5. Uposathavaggo 1-8. Saṃkhittūposathasuttādivaṇṇanā 41-48. Pañcamassa paṭhamādīsu natthi vattabbaṃ. Chaṭṭhe (saṃ. ni. ṭī. 1.1.165) pañca aṅgāni etassāti pañcaṅgaṃ, pañcaṅgameva pañcaṅgikaṃ,

ĐỌC BÀI VIẾT

(6) 1. Gotamīvaggo

(6) 1. Gotamīvaggo 1-3. Gotamīsuttādivaṇṇanā 51-53. Chaṭṭhassa paṭhame (sārattha. ṭī. cūḷavagga 3.402) gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā

ĐỌC BÀI VIẾT

(7) 2. Bhūmicālavaggo

(7) 2. Bhūmicālavaggo 1-5. Icchāsuttādivaṇṇanā 61-65. Sattamassa paṭhamādīni suviññeyyāni. Pañcame (dī.ni.ṭī. 2.173) abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti

ĐỌC BÀI VIẾT

(8) 3. Yamakavaggo

(8) 3. Yamakavaggo 1-10. Saddhāsuttādivaṇṇanā 71-80. Aṭṭhamassa paṭhamādīni uttānatthāneva. Dasame kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo

ĐỌC BÀI VIẾT

1. Sambodhivaggo

1. Sambodhivaggo 1-2. Sambodhisuttādivaṇṇanā 1-2. Navakanipātassa paṭhamadutiyesu natthi vattabbaṃ. 3. Meghiyasuttavaṇṇanā 3. Tatiye (udā. aṭṭha. 31) meghiyoti tassa therassa nāmaṃ.

ĐỌC BÀI VIẾT

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Sīhanādasuttavaṇṇanā 11. Dutiyassa paṭhame avāpurenti vivaranti dvāraṃ etenāti avāpuraṇaṃ. Rajaṃ haranti etenāti rajoharaṇaṃ. Kaḷopihatthoti vilīvamayabhājanahattho, ‘‘cammamayabhājanahattho’’ti ca

ĐỌC BÀI VIẾT

3. Sattāvāsavaggo

3. Sattāvāsavaggo 1. Tiṭhānasuttavaṇṇanā 21. Tatiyassa paṭhame amamāti vatthābharaṇapānabhojanādīsupi mamattavirahitā. Apariggahāti itthipariggahena apariggahā. Tesaṃ kira ‘‘ayaṃ mayhaṃ bhariyā’’ti mamattaṃ na

ĐỌC BÀI VIẾT

4. Mahāvaggo

4. Mahāvaggo 1. Anupubbavihārasuttavaṇṇanā 32. Catutthassa paṭhame anupubbato viharitabbāti anupubbavihārā. Anupaṭipāṭiyāti anukkamena. Samāpajjitabbavihārāti samāpajjitvā samaṅgino hutvā viharitabbavihārā. Anupubbavihārasuttavaṇṇanā niṭṭhitā. 2-3.

ĐỌC BÀI VIẾT

5. Sāmaññavaggo

5. Sāmaññavaggo 1-10. Sambādhasuttādivaṇṇanā 42-51. Pañcamassa paṭhame udāyīti tayo therā udāyī nāma kāḷudāyī, lāḷudāyī, mahāudāyīti, idha kāḷudāyī adhippetoti āha ‘‘udāyīti

ĐỌC BÀI VIẾT

1. Ānisaṃsavaggo

1. Ānisaṃsavaggo 1. Kimatthiyasuttavaṇṇanā 1. Dasakanipātassa paṭhame avippaṭisāratthānīti avippaṭisārappayojanāni. Avippaṭisārānisaṃsānīti avippaṭisārudayāni. Etena avippaṭisāro nāma sīlasssa udayamattaṃ, saṃvaddhitassa rukkhassa chāyāpupphasadisaṃ, añño

ĐỌC BÀI VIẾT

2. Nāthavaggo

2. Nāthavaggo 1-4. Senāsanasuttādivaṇṇanā 11-14. Dutiyassa paṭhame nātidūranti gocaraṭṭhānato aḍḍhagāvutato orabhāgatāya nātidūraṃ. Nāccāsannanti pacchimena pamāṇena gocaraṭṭhānato pañcadhanusatikatāya na atiāsannaṃ. Tāya

ĐỌC BÀI VIẾT

3. Mahāvaggo

3. Mahāvaggo 1. Sīhanādasuttavaṇṇanā 21. Tatiyassa paṭhame visamaṭṭhānesūti papātādīsu visamaṭṭhānesu. ‘‘Aññehi asādhāraṇānī’’ti kasmā vuttaṃ, nanu cetāni sāvakānampi ekaccānaṃ uppajjantīti? Kāmaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app