15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718. ‘‘Eseva nayo’’ti dhammādīsu kato atideso saṅkhepato tesaṃ dassanaṃ hotīti āha ‘‘saṅkhepena dassetvā’’ti. Tesaṃ

ĐỌC BÀI VIẾT

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751. Sampayuttānaṃ nissayapaccayatāya, ārammaṇassa pavattiṭṭhānatāya okāsaṭṭho veditabbo. Nahetādīti ādi-saddena ‘‘ahetukā’’tiādikaṃ sabbaṃ ekavidhena ñāṇavatthuṃ saṅgaṇhāti. Ekaṃ nahetūti

ĐỌC BÀI VIẾT

17. Khuddakavatthuvibhaṅgo

17. Khuddakavatthuvibhaṅgo 1. Ekakaniddesavaṇṇanā 843-4.Atthipaṭiccaṃnāmāti atthitā paṭiccattho nāma, asatipi sahajātapurejātādibhāve yasmiṃ sati yaṃ hoti, so tassa paccayoti katvā yathā tathā

ĐỌC BÀI VIẾT

18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978.Dhātusambhava…pe…saṅgahitattāti ettha khandhādīnaṃ kāmadhātuādidhātūsu sambhavabhedabhinnānaṃ niravasesato saṅgahitattāti vibhāgena yojanā, tathā sesesupi pariyāpannapabhedabhinnānantiādinā. Tattha ‘‘niravasesato saṅgahitattā’’ti iminā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app