1. Khandhavibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Vibhaṅga-mūlaṭīkā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccadasoti cattāri saccāni samāhaṭāni catusaccaṃ, catusaccaṃ passīti catusaccadaso. Satipi

ĐỌC BÀI VIẾT

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 152.Visesatoti āyatana-saddattho viya asādhāraṇato cakkhādisaddatthatoti attho. Assādetīti cakkhati-saddo ‘‘madhuṃ cakkhati byañjanaṃ cakkhatī’’ti rasasāyanattho atthīti tassa vasena

ĐỌC BÀI VIẾT

3. Dhātuvibhaṅgo

3. Dhātuvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 172. Yadipi dhātusaṃyuttādīsu ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi, katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manoviññāṇadhātū’’tiādinā (saṃ. ni. 2.85) aṭṭhārasa

ĐỌC BÀI VIẾT

4. Saccavibhaṅgo

4. Saccavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavaṇṇanā 189.Sāsanakkamoti ariyasaccāni vuccanti ariyasaccadesanā vā. Sakalañhi sāsanaṃ bhagavato vacanaṃ saccavinimuttaṃ natthīti saccesu kamati, sīlasamādhipaññāsaṅkhātaṃ vā

ĐỌC BÀI VIẾT

5. Indriyavibhaṅgo

5. Indriyavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 219.Cakkhudvāreindaṭṭhaṃ kāretīti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti attho. Tañhi te rūpaggahaṇe attānaṃ anuvatteti, te ca

ĐỌC BÀI VIẾT

6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 225. ‘‘‘Kiṃvādī bhante sammāsambuddho’ti? ‘Vibhajjavādī mahārājā’’’ti (pārā. aṭṭha. 1.tatiyasaṅgītikathā) moggaliputtatissattherena vuttattā sammāsambuddhasāvakā vibhajjavādino. Te hi

ĐỌC BÀI VIẾT

7. Satipaṭṭhānavibhaṅgo

7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 355.Tayosatipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāraṃ karoti, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassanaṃ. Ādīsu hi satigocaroti ādi-saddena ‘‘phassasamudayā

ĐỌC BÀI VIẾT

8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390.Kāraṇappadhānāti ‘‘anuppannapāpakānuppādādiatthā’’ti gahitā tatheva te hontīti taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddoti yathādhippetatthassa anuppannapāpakānuppādādino kāraṇabhūtā,

ĐỌC BÀI VIẾT

9. Iddhipādavibhaṅgo

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 431.Iddhi-saddassa paṭhamo kattuattho, dutiyo karaṇattho vutto, pāda-saddassa eko karaṇamevattho vutto. Pajjitabbāva iddhi vuttā, na ca ijjhantī

ĐỌC BÀI VIẾT

10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ Paṭhamanayavaṇṇanā 466.Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) – ‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Tathā taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi

ĐỌC BÀI VIẾT

11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo 2. Abhidhammabhājanīyavaṇṇanā 490. Abhidhamme lokuttaracittabhājanīyepi ‘‘tasmiṃ kho pana samaye cattāro khandhā honti…pe… aṭṭhaṅgiko maggo hotī’’ti (dha. sa. 337)

ĐỌC BÀI VIẾT

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508. Jhānassa pubbabhāgakaraṇīyasampadā pātimokkhasaṃvarādi. Asubhānussatiyo lokuttarajjhānāni ca ito bahiddhā natthīti sabbappakāra-ggahaṇaṃ karoti, suññā parappavādā samaṇebhīti

ĐỌC BÀI VIẾT

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642.Sabbadhīti disādesodhinā anodhisopharaṇaṃ vuttaṃ, sabbattatāya sabbāvantanti sattodhinā. Tenāha ‘‘anodhiso dassanattha’’nti. Tathā-saddo iti-saddo vā na vuttoti ‘‘mettāsahagatena

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703.Patiṭṭhānaṭṭhenāti sampayogavasena upanissayavasena ca okāsabhāvena. Piṭṭhapūvaodanakiṇṇanānāsambhāre pakkhipitvā madditvā katā surā nāma. Madhukādipupphapanasādiphalaucchumuddikādinānāsambhārānaṃ rasā ciraparivāsitā merayaṃ nāma,

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718.Esevanayoti saṅkhepena dassetvā tameva nayaṃ vitthārato dassetuṃ ‘‘dhammappabhedassa hī’’tiādimāha. Niruttipaṭibhānappabhedā tabbisayānaṃ atthādīnaṃ paccayuppannādibhedehi bhinditvā

ĐỌC BÀI VIẾT

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751.Okāsaṭṭhena sampayuttā dhammā ārammaṇañcāpi ñāṇassa vatthu. Yāthāvakavatthuvibhāvanāti nahetādiavitathekappakāravatthuvibhāvanā. Yathā ekaṃ nahetu, tathā ekaṃ aññampīti hi gahetabbaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app