6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 225.‘‘Vuttattā’’ti idaṃ nissakkaṃ kiṃ lakkhaṇaṃ? Hetulakkhaṇaṃ. Yadi evaṃ taṃhetuko vibhajjavādibhāvo āpajjati. Na hi moggaliputtatissattherena vuttattā

ĐỌC BÀI VIẾT

7. Satipaṭṭhānavibhaṅgo

7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 355. Samānasaddavacanīyānaṃ atthānaṃ uddharaṇaṃ atthuddhāro. So yasmā saddatthavicāro na hoti, tasmā vuttaṃ ‘‘na idha…pe… atthadassana’’nti.

ĐỌC BÀI VIẾT

8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390. Kāraṇasaddo yuttivācako ‘‘sabbametaṃ akāraṇaṃ vadatī’’tiādīsu viya, tasmā kāraṇappadhānāti yuttippadhānā, anuppannapāpakānuppādanādikiriyāya anurūpappadhānāti evaṃ vā ettha attho

ĐỌC BÀI VIẾT

9. Iddhipādavibhaṅgo

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 431.Paṭhamokattuattho ‘‘ijjhatīti iddhī’’ti. Dutiyo karaṇattho ‘‘ijjhanti etāyā’’ti. Pajjitabbā iddhi vuttā ‘‘iddhiṃ pajjanti pāpuṇantī’’ti kattusādhanassa iddhisaddassa karaṇasādhanena

ĐỌC BÀI VIẾT

10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyaṃ Paṭhamanayavaṇṇanā 466. Patiṭṭhānaṃ idha saṃsāre avaṭṭhānaṃ, tassa mūlaṃ kilesāti āha ‘‘kilesavasena patiṭṭhāna’’nti. Patiṭṭhānāya pana byāpārāpatti kammanti

ĐỌC BÀI VIẾT

11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo 2. Abhidhammabhājanīyavaṇṇanā 490.Abhidhammeti dhammasaṅgahe. So hi nibbattitābhidhammadesanā, na vibhaṅgadesanā viya suttantanayavimissā. Ariyopapadataṃ na karoti vināpi tenassa ariyabhāvasiddhito. Tenāha

ĐỌC BÀI VIẾT

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508.Pātimokkhasaṃvarādīti ādi-saddena indriyesu guttadvāratā, bhojane mattaññutā, satisampajaññaṃ, jāgariyānuyogoti evamādike saṅgaṇhāti. Asubhānussatiyoti asubhajhānāni, anussatijhānāni ca. Sati

ĐỌC BÀI VIẾT

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642.Disādesodhināti ‘‘ekaṃ disa’’ntiādidisodhinā, vihāragāmanigamanagarajanapadarajjādidesodhinā ca. Sattodhināti ‘‘sabbā itthiyo, sabbe purisā, ariyā, anariyā’’tiādivasappavattena sattodhinā. Etassāti etassa padassa,

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703. Sikkhāsaṅkhātānaṃ kusaladhammānaṃ pañca sīlaṅgāni nissayabhāvena vā patiṭṭhā siyuṃ, upanissayabhāvena vāti tadubhayaṃ dassento āha ‘‘sampayogavasena, upanissayavasena

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718. ‘‘Eseva nayo’’ti dhammādīsu kato atideso saṅkhepato tesaṃ dassanaṃ hotīti āha ‘‘saṅkhepena dassetvā’’ti. Tesaṃ

ĐỌC BÀI VIẾT

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751. Sampayuttānaṃ nissayapaccayatāya, ārammaṇassa pavattiṭṭhānatāya okāsaṭṭho veditabbo. Nahetādīti ādi-saddena ‘‘ahetukā’’tiādikaṃ sabbaṃ ekavidhena ñāṇavatthuṃ saṅgaṇhāti. Ekaṃ nahetūti

ĐỌC BÀI VIẾT

17. Khuddakavatthuvibhaṅgo

17. Khuddakavatthuvibhaṅgo 1. Ekakaniddesavaṇṇanā 843-4.Atthipaṭiccaṃnāmāti atthitā paṭiccattho nāma, asatipi sahajātapurejātādibhāve yasmiṃ sati yaṃ hoti, so tassa paccayoti katvā yathā tathā

ĐỌC BÀI VIẾT

18. Dhammahadayavibhaṅgo

18. Dhammahadayavibhaṅgo 1. Sabbasaṅgāhikavāravaṇṇanā 978.Dhātusambhava…pe…saṅgahitattāti ettha khandhādīnaṃ kāmadhātuādidhātūsu sambhavabhedabhinnānaṃ niravasesato saṅgahitattāti vibhāgena yojanā, tathā sesesupi pariyāpannapabhedabhinnānantiādinā. Tattha ‘‘niravasesato saṅgahitattā’’ti iminā

ĐỌC BÀI VIẾT

Ganthārambhavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Pañcapakaraṇa-mūlaṭīkā Dhātukathāpakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Dhātukathāpakaraṇaṃ desento bhagavā yasmiṃ samaye desesi, taṃ samayaṃ dassetuṃ, vibhaṅgānantaraṃ desitassa

ĐỌC BÀI VIẾT

Puggalapaññattipakaraṇa-mūlaṭīkā

Puggalapaññattipakaraṇa-mūlaṭīkā 1. Mātikāvaṇṇanā 1. Dhammasaṅgahe tikadukavasena saṅgahitānaṃ dhammānaṃ vibhaṅge khandhādivibhāgaṃ dassetvā tathāsaṅgahitavibhattānaṃ dhātukathāya saṅgahāsaṅgahādippabhedaṃ vatvā yāya paññattiyā tesaṃ sabhāvato upādāya

ĐỌC BÀI VIẾT

Kathāvatthupakaraṇa-mūlaṭīkā

Kathāvatthupakaraṇa-mūlaṭīkā Ganthārambhakathāvaṇṇanā Kathānaṃvatthubhāvatoti kathāsamudāyassa pakaraṇassa attano ekadesānaṃ okāsabhāvaṃ vadati. Samudāye hi ekadesā antogadhāti. Yena pakārena saṅkhepena adesayi, taṃ dassento ‘‘mātikāṭhapaneneva

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app