Vīsatigāthāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇī-anuṭīkā Vīsatigāthāvaṇṇanā 1. Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ

ĐỌC BÀI VIẾT

Tikamātikāpadavaṇṇanā

Tikamātikāpadavaṇṇanā 1.Tenāti vedanāsaddena. Sabbapadehīti tīhi padehi laddhanāmo hoti avayavadhammenāpi samudāyassa apadisitabbato yathā ‘‘samaṃ cuṇṇa’’nti. Codako yathādhippetamatthaṃ appaṭipajjamāno vibhattiantasseva padabhāvaṃ sallakkhetvā

ĐỌC BÀI VIẾT

Dukamātikāpadavaṇṇanā

Dukamātikāpadavaṇṇanā 1-6.Samānadesaggahaṇānaṃ ekasmiṃyeva vatthusmiṃ gahetabbānaṃ, ekavatthuvisayānaṃ vā. Atha vā samānadesānaṃ ekavatthukattā samānagahetabbabhāvānaṃ ekuppāditoti attho. Ye dhammā hetusahagatā, te hetūhi saha

ĐỌC BÀI VIẾT

Kāmāvacarakusalapadabhājanīyavaṇṇanā

Kāmāvacarakusalapadabhājanīyavaṇṇanā 1.Appetunti nigametuṃ. ‘‘Padabhājanīyaṃ na vutta’’nti padabhājanīyāvacanena appanāvarodhaṃ sādhetvā padabhājanīyāvacanassa kāraṇaṃ vadanto ‘‘sarūpenā’’tiādimāha. Tattha ‘‘phasso hotī’’tiādīsu hoti-saddo atthi-saddena anānatthoti adhippāyena

ĐỌC BÀI VIẾT

3. Nikkhepakaṇḍaṃ

3. Nikkhepakaṇḍaṃ Tikanikkhepakathāvaṇṇanā 985. Yathāvuttaphassapañcamakādirāsikiccarahitattā keci dhamme visuṃ ṭhapetvā sovacassatādiavuttavisesasaṅgaṇhanatthañca, veneyyajjhāsayavasena vā chandādayo ‘‘yevāpanā’’ti vuttāti yevāpanakānaṃ paduddhārena niddesānarahatāya kāraṇaṃ vuttanti

ĐỌC BÀI VIẾT

4. Aṭṭhakathākaṇḍaṃ

4. Aṭṭhakathākaṇḍaṃ Tikaatthuddhāravaṇṇanā 1384.Nayagamananti nīyati, neti, nīyanti vā etenāti nayo, gammati etenāti gamanaṃ, nayova, nayassa vā gamanaṃ nayagamanaṃ. Gati eva

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app