6. Chaṭṭho Paricchedo

6. Chaṭṭho paricchedo Rūpavibhāgo 481. Iti pañcapariccheda-paricchinnatthasaṅgahaṃ; Nāmadhammamasesena, vibhāvetvā sabhāvato. 482. Sappabhedaṃ pavakkhāmi, rūpadhammamito paraṃ; Bhūtopādāyabhedena, duvidhampi pakāsitaṃ. 483. Uddesalakkhaṇādīhi,

ĐỌC BÀI VIẾT

7. Sattamo Paricchedo

7. Sattamo paricchedo Sabbasaṅgahavibhāgo 617. Catupaññāsa dhammā hi, nāmanāmena bhāsitā; Aṭṭhārasavidhā vuttā, rūpadhammāti sabbathā. 618. Abhiññeyyā sabhāvena, dvāsattati samīritā; Saccikaṭṭhaparamatthā,

ĐỌC BÀI VIẾT

8. Aṭṭhamo Paricchedo

8. Aṭṭhamo paricchedo Kasiṇāsubhavibhāgo 880. Ito paraṃ pavakkhāmi, bhāvanānayamuttamaṃ; Nāmarūpaṃ pariggayha, paṭipajjitumīhato. 881. Bhāvanā duvidhā tattha, samatho ca vipassanā; Samatho

ĐỌC BÀI VIẾT

9. Navamo Paricchedo

9. Navamo paricchedo Dasānussativibhāgo 1100. Saddhāpabbajito yogī, bhāventonussatiṃ pana; Dasānussatibhedesu, bhāveyyaññataraṃ kathaṃ. 1101. Arahaṃ sugato loke, bhagavā lokapāragū; Vijjācaraṇasampanno, vimuttiparināyako.

ĐỌC BÀI VIẾT

10. Dasamo Paricchedo

10. Dasamo paricchedo Sesakammaṭṭhānavibhāgo 1298. Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ; Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ. 1299. Cetosantāpano kodho, Sampasādavikopano; Virūpabībhacchakaro,

ĐỌC BÀI VIẾT

11. Ekādasamo Paricchedo

11. Ekādasamo paricchedo Vipassanāvibhāgo 1506. Dvidhā samuṭṭhānadhurā, tividhā bhūmiyo matā; Tividhābhinivesā ca, sarīraṃ tu catubbidhaṃ. 1507. Tividhā bhāvanā tattha, saṅkhāresu

ĐỌC BÀI VIẾT

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Dasāvatthāvibhāgo 1642. Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato; Lakkhaṇākārabhedena, tividhāpi ca bhāvanā. 1643. Kalāpato sammasanaṃ, udayabbayadassanaṃ; Bhaṅge ñāṇaṃ bhaye ñāṇaṃ,

ĐỌC BÀI VIẾT

13. Terasamo Paricchedo

13. Terasamo paricchedo Nissandaphalavibhāgo 1792. Vipassanāya nissandamiti vuttamito paraṃ; Saccānaṃ paṭivedhādiṃ, pavakkhāmi yathākkamaṃ. 1793. Pariññā ca pahānañca, sacchikiriyā ca bhāvanā;

ĐỌC BÀI VIẾT

Ganthārambhakathā

Ganthārambhakathā 1. Vanditvā vandaneyyānaṃ, uttamaṃ ratanattayaṃ; Pavakkhāmi samāsena, paramatthavinicchayaṃ. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

Paṭhamo Paricchedo

Paṭhamo paricchedo 1. Cittavibhāgo 1. Sarūpasaṅgahakathā 2. Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro; Catudhā desayī dhamme, catusaccappakāsano. 3. Cittamekūnanavutividhaṃ tattha vibhāvaye;

ĐỌC BÀI VIẾT

Dutiyo Paricchedo

Dutiyo paricchedo 2. Pakiṇṇakakathā 46. Kusalānekavīseva , dvādasākusalāni ca; Chattiṃsati vipākāni, kriyācittāni vīsati. 47. Kāmesu catupaññāsa, rūpesu dasa pañca ca;

ĐỌC BÀI VIẾT

Tatiyo Paricchedo

Tatiyo paricchedo 3. Vīthisaṅgahakathā 85. Cakkhusotaghānajivhā-kāyāyatana pañcadhā; Pasādā hadayañceti, cha vatthūni viniddise. 86. Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā; Manodvāraṃ bhavaṅganti, cha dvārā

ĐỌC BÀI VIẾT

Catuttho Paricchedo

Catuttho paricchedo 4. Vīthiparikammakathā 126. Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave; Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ. 127. Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ; Sukhasantīraṇaṃ hoti,

ĐỌC BÀI VIẾT

Pañcamo Paricchedo

Pañcamo paricchedo 5. Bhūmipuggalakathā 180. Ito paraṃ pavakkhāmi, bhūmipuggalabhedato; Cittānaṃ pana sabbesaṃ, kamato saṅgahaṃ kathaṃ. 181. Nirayañca tiracchānayoni petāsurā tathā;

ĐỌC BÀI VIẾT

Chaṭṭho Paricchedo

Chaṭṭho paricchedo 6. Bhūmipuggalacittappavattikathā 232. Kāmasugatiyaṃ honti, mahāpākā yathārahaṃ; Mahaggatavipākā ca, yathāsandhivavatthitā. 233. Voṭṭhabbakāmapuññāni, viyuttāni ca diṭṭhiyā; Uddhaccasahitañceti, honti sabbattha

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app