1. Dhammasaṅgaṇīmātikā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammamātikāpāḷi Ekaṃ samayaṃ bhagavā devesu viharati tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ. Tatra kho bhagavā devānaṃ tāvatiṃsānaṃ abhidhammakathaṃ

ĐỌC BÀI VIẾT

2. Vibhaṅgamātikā

2. Vibhaṅgamātikā Khandhavibhaṅgo Pañcakkhandhā – (vibha. 1) rūpakkhandho vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandhoti. Khandhavibhaṅgaṃ. Āyatanavibhaṅgo Dvādasāyatanāni (vibha. 154) – cakkhāyatanaṃ rūpāyatanaṃ

ĐỌC BÀI VIẾT

3. Dhātukathāmātikā

3. Dhātukathāmātikā Nayamātikā Saṅgaho asaṅgaho (dhātu. 1). Saṅgahitena asaṅgahitaṃ. Asaṅgahitena saṅgahitaṃ. Saṅgahitena saṅgahitaṃ. Asaṅgahitena asaṅgahitaṃ. Sampayogo vippayogo. Sampayuttena vippayuttaṃ. Vippayuttena

ĐỌC BÀI VIẾT

4. Puggalapaññattimātikā

4. Puggalapaññattimātikā Cha paññattiyo (pu. pa. mātikā 1) – khandhapaññatti āyatanapaññatti dhātupaññatti saccapaññatti indriyapaññatti puggalapaññattīti. Puggalapaññattimātikā niṭṭhitā. TẢI MOBILE APP

ĐỌC BÀI VIẾT

5. Kathāvatthumātikā

5. Kathāvatthumātikā Puggalakathā Suddhasaccikaṭṭhaanulomapaccanīkaṃ Puggalo upalabbhati saccikaṭṭhaparamatthenāti (kathā. 1), āmantā. Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti? Na hevaṃ

ĐỌC BÀI VIẾT

7. Paṭṭhānamātikā

7. Paṭṭhānamātikā Hetupaccayo ārammaṇapaccayo adhipatipaccayo anantarapaccayo samanantarapaccayo sahajātapaccayo aññamaññapaccayo nissayapaccayo upanissayapaccayo purejātapaccayo pacchājātapaccayo āsevanapaccayo kammapaccayo vipākapaccayo āhārapaccayo indriyapaccayo jhānapaccayo maggapaccayo

ĐỌC BÀI VIẾT

1. Dhammasaṅgaṇīmātikā

1. Dhammasaṅgaṇīmātikā Tikapadatthavaṇṇanā Tattha abhidhammassa mātikāti ettha kenaṭṭhena abhidhammo? Dhammātirekadhammavisesaṭṭhena. Atirekavisesatthadīpako hi ettha abhi-saddo ‘‘bāḷhā me dukkhā vedanā abhikkamanti, no

ĐỌC BÀI VIẾT

2. Vibhaṅgamātikā

2. Vibhaṅgamātikā Idāni dhammasaṅgaṇīmātikānantaraṃ vibhaṅgamātikāya atthavaṇṇanā anuppattā. Tassā pana – Atthato dhammabhedena, vibhaṅganayadassanā; Pāḷimuttanayā cāpi, hoti saṃvaṇṇanānayo. Sā panesā aṭṭhārasannaṃ

ĐỌC BÀI VIẾT

3. Dhātukathāmātikā

3. Dhātukathāmātikā Idāni vibhaṅgamātikānantaraṃ – Ayaṃ dhātukathādīnaṃ, sampattā atthavaṇṇanā; Mātikānaṃ yato tasmā, pañcannampi yathārahaṃ. Anuttānatthato ceva, saṅkhepenatthanicchayā; Vibhaṅganayato ceva, hoti

ĐỌC BÀI VIẾT

4. Puggalapaññattimātikā

4. Puggalapaññattimātikā Ekakamātikatthavaṇṇanā Idāni puggalapaññattimātikāsaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva cha paññattiyoti ettha ‘‘ācikkhati deseti paññapeti paṭṭhapetī’’ti (saṃ. ni. 2.20) āgataṭṭhāne

ĐỌC BÀI VIẾT

5. Kathāvatthumātikā

5. Kathāvatthumātikā Puggalakathāvaṇṇanā Idāni kathāvatthumātikāya atthasaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti ayaṃ pucchā, ‘‘āmantā’’ti ayaṃ paṭijānanā. Kassa panāyaṃ

ĐỌC BÀI VIẾT

6. Yamakamātikā

6. Yamakamātikā Mūlayamakamātikatthavaṇṇanā Idāni yamakamātikāya saṃvaṇṇanānayo hoti. Sā panesā mūlayamakamātikā khandhaāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakamātikāti dasavidhā hoti. Kenaṭṭhena cettha yamakanti? Yugaḷaṭṭhena. Yugaḷaṃ hi ‘‘yamakapāṭihāriyaṃ’’,

ĐỌC BÀI VIẾT

7. Paṭṭhānamātikatthavaṇṇanā

7. Paṭṭhānamātikatthavaṇṇanā Idāni paṭṭhānamātikāya atthasaṃvaṇṇanānayo hoti. Kenaṭṭhena paṭṭhānanti? Nānappakārapaccayaṭṭhena. Pa-saddo hi nānappakāratthaṃ dīpeti, ṭhāna-saddo paccayatthaṃ. Atha vā vibhajanaṭṭhena paṭṭhānaṃ. Yathā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app