5. Pācittiyakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pācittiya-aṭṭhakathā 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Yesaṃ navahi vaggehi, saṅgaho suppatiṭṭhito; Khuddakānaṃ ayaṃ dāni,

ĐỌC BÀI VIẾT

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyā dhammā, khuddakānaṃ anantarā; Ṭhapitā ye ayaṃ dāni, tesaṃ bhavati vaṇṇanā. 552. Paṭhamapāṭidesanīye tāva paṭikkamanakāleti piṇḍāya caritvā paṭiāgamanakāle. Sabbeva

ĐỌC BÀI VIẾT

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā Yāni sikkhitasikkhena, sekhiyānīti tādinā; Bhāsitāni ayaṃ dāni, tesampi vaṇṇanākkamo. 576. Tattha parimaṇḍalanti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ jāṇumaṇḍalanti uddhaṃ nābhimaṇḍalaṃ adho jāṇumaṇḍalaṃ

ĐỌC BÀI VIẾT

8. Sattādhikaraṇasamathā

8. Sattādhikaraṇasamathā 655. Adhikaraṇasamathesu – sattāti tesaṃ dhammānaṃ saṅkhyāparicchedo. Catubbidhaṃ adhikaraṇaṃ samenti vūpasamentīti adhikaraṇasamathā. Tesaṃ vitthāro khandhake ca parivāre ca vutto, tassatthaṃ tattheva

ĐỌC BÀI VIẾT

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Yo bhikkhūnaṃ vibhaṅgassa, saṅgahito anantaraṃ; Bhikkhunīnaṃ vibhaṅgassa, tassa saṃvaṇṇanākkamo. Patto yato tato tassa, apubbapadavaṇṇanaṃ; Kātuṃ pārājike tāva, hoti

ĐỌC BÀI VIẾT

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā Pārājikānantarassa , ayaṃ dāni bhavissati; Saṅghādisesakaṇḍassa, anuttānatthavaṇṇanā. 678.Udositanti bhaṇḍasālā. Māyyo evaṃ avacāti ayyo mā evaṃ avaca. Apināyyāti apinu

ĐỌC BÀI VIẾT

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Paṭhamanissaggiyapācittiyasikkhāpadavaṇṇanā Tiṃsa nissaggiyā dhammā, bhikkhunīnaṃ pakāsitā; Ye tesaṃ dāni bhavati, ayaṃ saṃvaṇṇanākkamo. 733.Āmattikāpaṇanti amattāni vuccanti bhājanāni; tāni ye

ĐỌC BÀI VIẾT

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Lasuṇavaggo 1. Paṭhamalasuṇasikkhāpadavaṇṇanā Tiṃsakānantaraṃ dhammā, chasaṭṭhisatasaṅgahā; Saṅgītā ye ayaṃ dāni, hoti tesampi vaṇṇanā. 793. Tattha lasuṇavaggassa tāva

ĐỌC BÀI VIẾT

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Pāṭidesanīyasikkhāpadavaṇṇanā Pāṭidesanīyā nāma, khuddakānaṃ anantarā; Ye dhammā aṭṭha āruḷhā, saṅkhepeneva saṅgahaṃ; Tesaṃ pavattate esā, saṅkhepeneva vaṇṇanā. 1228. Yāni

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app