1. Kammakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Cūḷavagga-aṭṭhakathā 1. Kammakkhandhakaṃ Tajjanīyakammakathā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva paṇḍukalohitakāti paṇḍuko ceva lohitako cāti chabbaggiyesu dve

ĐỌC BÀI VIẾT

2. Pārivāsikakkhandhakaṃ

2. Pārivāsikakkhandhakaṃ Pārivāsikavattakathā 75. Pārivāsikakkhandhake – pārivāsikāti parivāsaṃ parivasantā. Tattha catubbidho parivāso – appaṭicchannaparivāso, paṭicchannaparivāso, suddhantaparivāso, samodhānaparivāsoti. Tesu ‘‘yo, bhikkhave, aññopi aññatitthiyapubbo

ĐỌC BÀI VIẾT

3. Samuccayakkhandhakaṃ

3. Samuccayakkhandhakaṃ Sukkavissaṭṭhikathā 97. Samuccayakkhandhake – chārattaṃ mānattanti ettha catubbidhaṃ mānattaṃ – appaṭicchannamānattaṃ, paṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma – yaṃ appaṭicchannāya āpattiyā parivāsaṃ

ĐỌC BÀI VIẾT

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ Sammukhāvinayakathā 186-187. Samathakkhandhake – ‘‘adhammavādī puggalo’’tiādīni cha mātikāpadāni nikkhipitvā ‘‘adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetī’’tiādinā nayena vitthāro vutto. Tattha saññāpetīti kāraṇapatirūpakāni

ĐỌC BÀI VIẾT

5. Khuddakavatthukkhandhakaṃ

5. Khuddakavatthukkhandhakaṃ Khuddakavatthukathā 243. Khuddakavatthukkhandhake – mallamuṭṭhikāti muṭṭhikamallā. Gāmamuddavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmamoddavātipi pāṭho; esevattho. Thambheti nhānatitthe nikhaṇitvā ṭhapitatthambhe. Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāne nhāyantīti ettha aṭṭānaṃ

ĐỌC BÀI VIẾT

6. Senāsanakkhandhakaṃ

6. Senāsanakkhandhakaṃ Vihārānujānanakathā 294. Senāsanakkhandhake – apaññattaṃ hotīti ananuññātaṃ hoti. Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa

ĐỌC BÀI VIẾT

7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ Chasakyapabbajjākathā 330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti pākaṭā pākaṭā. Sakyakumārā nāma kāḷudāyippabhutayo dasa dūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākanti amhesu; amhākaṃ kulatoti

ĐỌC BÀI VIẾT

8. Vattakkhandhakaṃ

8. Vattakkhandhakaṃ Āgantukavattakathā 357. Vattakkhandhake idāni ārāmaṃ pavisissāmīti iminā upacārasīmasamīpaṃ dasseti; tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanadaṇḍakena gahetvā. Paṭikkamantīti sannipatanti. Vissajjetabbanti pattharitabbaṃ. Gocaro pucchitabboti

ĐỌC BÀI VIẾT

9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ Pātimokkhuddesayācanakathā 383. Pātimokkhaṭṭhapanakkhandhake – (nandimukhiyā rattiyāti aruṇuṭṭhitakālepi hi nandimukhā viya ratti khāyati. Tenāha ‘‘nandimukhiyā rattiyā’’ti. Antopūtinti attacittasantāne kilesapūtibhāvena antopūtiṃ. Avassutanti kilesavassanavasena avassutaṃ. Kasambukajātanti

ĐỌC BÀI VIẾT

10. Bhikkhunikkhandhakaṃ

10. Bhikkhunikkhandhakaṃ Mahāpajāpatigotamīvatthukathā 402. Bhikkhunikkhandhake – alaṃ gotami mā te ruccīti kasmā paṭikkhipati, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā

ĐỌC BÀI VIẾT

11. Pañcasatikakkhandhakaṃ

11. Pañcasatikakkhandhakaṃ Khuddānukhuddakasikkhāpadakathā 441. Pañcasatikakkhandhake – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānīti evamādi ekasikkhāpadampi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassanatthaṃ pariyāyena vuttaṃ. Idaṃ vo samaṇānanti idaṃ samaṇānaṃ.

ĐỌC BÀI VIẾT

12. Sattasatikakkhandhakaṃ

12. Sattasatikakkhandhakaṃ Dasavatthukathā 446. Sattasatikakkhandhake – bhikkhaggenāti bhikkhuaggena, bhikkhū gaṇetvā tattake paṭivīse ṭhapesunti attho. Mahiyāti himapātasamaye himavalāhakā. 447.Avijjānivuṭāti avijjāpaṭicchannā . Posāti purisā. Piyarūpaṃ abhinandanti patthentīti piyarūpābhinandino. Aviddasūti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app