1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavagga-aṭṭhakathā 1. Nidānasaṃyuttaṃ 1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ

ĐỌC BÀI VIẾT

2. Abhisamayasaṃyuttaṃ

2. Abhisamayasaṃyuttaṃ 1. Nakhasikhāsuttavaṇṇanā 74. Abhisamayasaṃyuttassa paṭhame nakhasikhāyanti maṃsaṭṭhānena vimutte nakhagge. Nakhasikhā ca nāma lokiyānaṃ mahatīpi hoti, satthu pana rattuppalapattakoṭi viya sukhumā.

ĐỌC BÀI VIẾT

3. Dhātusaṃyuttaṃ

3. Dhātusaṃyuttaṃ 1. Nānattavaggo 1. Dhātunānattasuttavaṇṇanā 85. Dhātusaṃyuttassa paṭhame nissattaṭṭhasuññataṭṭhasaṅkhātena sabhāvaṭṭhena dhātūti laddhanāmānaṃ dhammānaṃ nānāsabhāvo dhātunānattaṃ. Cakkhudhātūtiādīsu cakkhupasādo cakkhudhātu, rūpārammaṇaṃ rūpadhātu, cakkhupasādavatthukaṃ cittaṃ

ĐỌC BÀI VIẾT

4. Anamataggasaṃyuttaṃ

4. Anamataggasaṃyuttaṃ 1. Paṭhamavaggo 1. Tiṇakaṭṭhasuttavaṇṇanā 124. Anamataggasaṃyuttassa paṭhame anamataggoti anu amataggo, vassasataṃ vassasahassaṃ ñāṇena anugantvāpi amataggo aviditaggo, nāssa sakkā ito vā

ĐỌC BÀI VIẾT

5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttavaṇṇanā 144. Kassapasaṃyuttassa paṭhame santuṭṭhāyanti santuṭṭho ayaṃ. Itarītarenāti na thūlasukhumalūkhapaṇītathirajiṇṇānaṃ yena kenaci, atha kho yathāladdhādīnaṃ itarītarena yena kenaci santuṭṭhoti attho.

ĐỌC BÀI VIẾT

6. Lābhasakkārasaṃyuttaṃ

6. Lābhasakkārasaṃyuttaṃ 1. Paṭhamavaggo 1. Dāruṇasuttavaṇṇanā 157. Lābhasakkārasaṃyuttassa paṭhame dāruṇoti thaddho. Lābhasakkārasilokoti ettha lābho nāma catupaccayalābho. Sakkāroti tesaṃyeva sukatānaṃ susaṅkhatānaṃ lābho. Silokoti vaṇṇaghoso. Kaṭukoti tikhiṇo. Pharusoti kharo. Antarāyikoti antarāyakaro. Paṭhamaṃ.

ĐỌC BÀI VIẾT

7. Rāhulasaṃyuttaṃ

7. Rāhulasaṃyuttaṃ 1. Paṭhamavaggo 1-8. Cakkhusuttādivaṇṇanā 188-195. Rāhulasaṃyuttassa paṭhame ekoti catūsu iriyāpathesu ekavihārī. Vūpakaṭṭhoti vivekaṭṭho nissaddo. Appamattoti satiyā avippavasanto. Ātāpīti vīriyasampanno. Pahitatto vihareyyanti visesādhigamatthāya pesitatto hutvā

ĐỌC BÀI VIẾT

8. Lakkhaṇasaṃyuttaṃ

8. Lakkhaṇasaṃyuttaṃ 1. Paṭhamavaggo 1. Aṭṭhisuttavaṇṇanā 202. Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto, esa jaṭilasahassabbhantare ehibhikkhūpasampadāya upasampanno ādittapariyāyāvasāne arahattaṃ patto eko

ĐỌC BÀI VIẾT

9. Opammasaṃyuttaṃ

9. Opammasaṃyuttaṃ 1. Kūṭasuttavaṇṇanā 223. Opammasaṃyuttassa paṭhame kūṭaṃ gacchantīti kūṭaṅgamā. Kūṭaṃ samosarantīti kūṭasamosaraṇā. Kūṭasamugghātāti kūṭassa samugghātena. Avijjāsamugghātāti arahattamaggena avijjāya samugghātena. Appamattāti satiyā avippavāse ṭhitā hutvā.

ĐỌC BÀI VIẾT

10. Bhikkhusaṃyuttaṃ

10. Bhikkhusaṃyuttaṃ 1. Kolitasuttavaṇṇanā 235. Bhikkhusaṃyuttassa paṭhame, āvusoti sāvakānaṃ ālāpo. Buddhā hi bhagavanto sāvake ālapantā, ‘‘bhikkhave’’ti ālapanti, sāvakā pana ‘‘buddhehi sadisā mā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app