1. Khandhasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Khandhavagga-aṭṭhakathā 1. Khandhasaṃyuttaṃ 1. Nakulapituvaggo 1. Nakulapitusuttavaṇṇanā 1.Khandhiyavaggassa paṭhame bhaggesūti evaṃnāmake janapade. Susumāragireti susumāragiranagare. Tasmiṃ kira māpiyamāne

ĐỌC BÀI VIẾT

3. Diṭṭhisaṃyuttaṃ

3. Diṭṭhisaṃyuttaṃ 1. Sotāpattivaggo 1. Vātasuttavaṇṇanā 206. Diṭṭhisaṃyutte na vātā vāyantītiādīsu evaṃ kira tesaṃ diṭṭhi – ‘‘yepi ete rukkhasākhādīni bhañjantā vātā

ĐỌC BÀI VIẾT

4. Okkantasaṃyuttaṃ

4. Okkantasaṃyuttaṃ 1-10. Cakkhusuttādivaṇṇanā 302-311. Okkantasaṃyutte adhimuccatīti saddhādhimokkhaṃ paṭilabhati. Okkanto sammattaniyāmanti paviṭṭho ariyamaggaṃ. Abhabbo ca tāva kālaṃ kātunti iminā uppanne magge phalassa anantarāyataṃ

ĐỌC BÀI VIẾT

5. Uppādasaṃyuttavaṇṇanā

5. Uppādasaṃyuttavaṇṇanā 312-321. Uppādasaṃyutte sabbaṃ pākaṭameva. Uppādasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN

ĐỌC BÀI VIẾT

6. Kilesasaṃyuttavaṇṇanā

6. Kilesasaṃyuttavaṇṇanā 322-331. Kilesasaṃyutte cittasseso upakkilesoti kataracittassa? Catubhūmakacittassa. Tebhūmakacittassa tāva hotu, lokuttarassa kathaṃ upakkileso hotīti? Uppattinivāraṇato. So hi tassa uppajjituṃ appadānena

ĐỌC BÀI VIẾT

7. Sāriputtasaṃyuttaṃ

7. Sāriputtasaṃyuttaṃ 1-9. Vivekajasuttādivaṇṇanā 332-340. Sāriputtasaṃyuttassa paṭhame na evaṃ hotīti ahaṅkāramamaṅkārānaṃ pahīnattā evaṃ na hoti. Dutiyādīsupi eseva nayo. Paṭhamādīni. 10. Sucimukhīsuttavaṇṇanā 341.

ĐỌC BÀI VIẾT

8. Nāgasaṃyuttaṃ

8. Nāgasaṃyuttaṃ 1. Suddhikasuttavaṇṇanā 342. Nāgasaṃyutte aṇḍajāti aṇḍe jātā. Jalābujāti vatthikose jātā. Saṃsedajāti saṃsede jātā. Opapātikāti upapatitvā viya jātā. Idañca pana suttaṃ aṭṭhuppattiyā vuttaṃ. Bhikkhūnañhi ‘‘kati

ĐỌC BÀI VIẾT

9. Supaṇṇasaṃyuttavaṇṇanā

9. Supaṇṇasaṃyuttavaṇṇanā 392-437. Supaṇṇasaṃyutte pattānaṃ vaṇṇavantatāya garuḷā supaṇṇāti vuttā. Idhāpi paṭhamasuttaṃ purimanayeneva aṭṭhuppattiyaṃ vuttaṃ. Harantīti uddharanti. Uddharamānā ca pana te attanā hīne vā

ĐỌC BÀI VIẾT

10. Gandhabbakāyasaṃyuttavaṇṇanā

10. Gandhabbakāyasaṃyuttavaṇṇanā 438-549. Gandhabbakāyasaṃyutte mūlagandhe adhivatthāti yassa rukkhassa mūle gandho atthi, taṃ nissāya nibbattā. So hi sakalopi rukkho tesaṃ upakappati. Sesapadesupi

ĐỌC BÀI VIẾT

11. Valāhakasaṃyuttavaṇṇanā

11. Valāhakasaṃyuttavaṇṇanā 550-606. Valāhakasaṃyutte valāhakakāyikāti valāhakanāmake devakāye uppannā ākāsacārikadevā. Sītavalāhakāti sītakaraṇavalāhakā. Sesapadesupi eseva nayo. Cetopaṇidhimanvāyāti cittaṭṭhapanaṃ āgamma. Sītaṃ hotīti yaṃ vassāne vā hemante vā sītaṃ

ĐỌC BÀI VIẾT

12. Vacchagottasaṃyuttavaṇṇanā

12. Vacchagottasaṃyuttavaṇṇanā 607-661. Vacchagottasaṃyutte aññāṇāti aññāṇena. Evaṃ sabbapadesu karaṇavaseneva attho veditabbo. Sabbāni cetāni aññamaññavevacanānevāti. Imasmiñca pana saṃyutte ekādasa suttāni pañcapaññāsa veyyākaraṇānīti

ĐỌC BÀI VIẾT

13. Jhānasaṃyuttaṃ

13. Jhānasaṃyuttaṃ 1. Samādhimūlakasamāpattisuttavaṇṇanā 662. Jhānasaṃyuttassa paṭhame samādhikusaloti paṭhamaṃ jhānaṃ pañcaṅgikaṃ dutiyaṃ tivaṅgikanti evaṃ aṅgavavatthānakusalo. Na samādhismiṃ samāpattikusaloti cittaṃ hāsetvā kallaṃ katvā jhānaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app