1. Uragavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Suttanipāta-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ; Yo khuddakanikāyamhi, khuddācārappahāyinā. Desito lokanāthena, lokanissaraṇesinā; Tassa

ĐỌC BÀI VIẾT

2. Cūḷavaggo

2. Cūḷavaggo 1. Ratanasuttavaṇṇanā Yānīdhabhūtānīti ratanasuttaṃ. Kā uppatti? Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu. Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā,

ĐỌC BÀI VIẾT

3. Mahāvaggo

3. Mahāvaggo 1. Pabbajjāsuttavaṇṇanā 408.Pabbajjaṃkittayissāmīti pabbajjāsuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante āyasmato ānandassa parivitakko udapādi – ‘‘sāriputtādīnaṃ mahāsāvakānaṃ pabbajjā

ĐỌC BÀI VIẾT

4. Aṭṭhakavaggo

4. Aṭṭhakavaggo 1. Kāmasuttavaṇṇanā 773.Kāmaṃkāmayamānassāti kāmasuttaṃ. Kā uppatti? Bhagavati kira sāvatthiyaṃ viharante aññataro brāhmaṇo sāvatthiyā jetavanassa ca antare aciravatīnadītīre ‘‘yavaṃ

ĐỌC BÀI VIẾT

5. Pārāyanavaggo

5. Pārāyanavaggo Vatthugāthāvaṇṇanā 983.Kosalānaṃpurā rammāti pārāyanavaggassa vatthugāthā. Tāsaṃ uppatti – atīte kira bārāṇasivāsī eko rukkhavaḍḍhakī sake ācariyake adutiyo, tassa soḷasa

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app