6. Paṇḍitavaggo

6. Paṇḍitavaggo 1. Rādhattheravatthu Nidhīnaṃvapavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi. So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi.

ĐỌC BÀI VIẾT

7. Arahantavaggo

7. Arahantavaggo 1. Jīvakapañhavatthu Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva. Ekasmiṃ

ĐỌC BÀI VIẾT

8. Sahassavaggo

8. Sahassavaggo 1. Tambadāṭhikacoraghātakavatthu Sahassamapice vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi. Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ

ĐỌC BÀI VIẾT

9. Pāpavaggo

9. Pāpavaggo 1. Cūḷekasāṭakabrāhmaṇavatthu Abhittharethakalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi. Vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana

ĐỌC BÀI VIẾT

10. Daṇḍavaggo

10. Daṇḍavaggo 1. Chabbaggiyabhikkhuvatthu Sabbetasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā

ĐỌC BÀI VIẾT

11. Jarāvaggo

11. Jarāvaggo 1. Visākhāya sahāyikānaṃ vatthu Konu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhāya sahāyikāyo ārabbha kathesi. Sāvatthiyaṃ kira

ĐỌC BÀI VIẾT

12. Attavaggo

12. Attavaggo 1. Bodhirājakumāravatthu Attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi. So kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse uppatamānaṃ

ĐỌC BÀI VIẾT

13. Lokavaggo

13. Lokavaggo 1. Daharabhikkhuvatthu Hīnaṃdhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi. Aññataro kira thero daharabhikkhunā saddhiṃ pātova

ĐỌC BÀI VIẾT

14. Buddhavaggo

14. Buddhavaggo 1. Māradhītaravatthu Yassajitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. Desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa

ĐỌC BÀI VIẾT

15. Sukhavaggo

15. Sukhavaggo 1. Ñāātikalahavūpasamanavatthu Susukhaṃvatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi. Sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca

ĐỌC BÀI VIẾT

16. Piyavaggo

16. Piyavaggo 1. Tayojanapabbajitavatthu Ayogeti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo pabbajite ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtako ahosi

ĐỌC BÀI VIẾT

17. Kodhavaggo

17. Kodhavaggo 1. Rohinīkhattiyakaññāvatthu Kodhaṃjaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi. Ekasmiṃ kira samaye āyasmā anuruddho

ĐỌC BÀI VIẾT

18. Malavaggo

18. Malavaggo 1. Goghātakaputtavatthu Paṇḍupalāsovadānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi. Sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni

ĐỌC BÀI VIẾT

19. Dhammaṭṭhavaggo

19. Dhammaṭṭhavaggo 1. Vinicchayamahāmattavatthu Natena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi. Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā

ĐỌC BÀI VIẾT

20. Maggavaggo

20. Maggavaggo 1. Pañcasatabhikkhuvatthu Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ

ĐỌC BÀI VIẾT

21. Pakiṇṇakavaggo

21. Pakiṇṇakavaggo 1. Attanopubbakammavatthu Mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi. Ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app