7. Samasīsakathā

7. Samasīsakathā Samasīsakathāvaṇṇanā 33. Idāni pāṭihāriyakathānantaraṃ ādipāṭihāriyabhūtassa iddhipāṭihāriyasaṅgahitassa samasīsibhāvassa iddhipāṭihāriyabhāvadīpanatthaṃ ñāṇakathāya niddiṭṭhāpi samasīsakathā iddhipāṭihāriyasambandhena puna kathitā. Tassā atthavaṇṇanā tattha kathitāyevāti. Samasīsakathāvaṇṇanā

ĐỌC BÀI VIẾT

8. Satipaṭṭhānakathā

8. Satipaṭṭhānakathā Satipaṭṭhānakathāvaṇṇanā 34. Idāni samasīsakathānantaraṃ attanā vuttassa iddhipāṭihāriyassa sādhake satta anupassanāvisese dassentena kathitāya suttantapubbaṅgamāya satipaṭṭhānakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva cattāroti gaṇanaparicchedo,

ĐỌC BÀI VIẾT

9. Vipassanākathā

9. Vipassanākathā Vipassanākathāvaṇṇanā 36. Idāni vipassanāpaṭisaṃyuttāya satipaṭṭhānakathāya anantaraṃ vipassanāpabhedaṃ dassentena kathitāya suttantapubbaṅgamāya vipassanākathāya apubbatthānuvaṇṇanā. Tattha suttante tāva soiti sabbanāmattā yo vā so vā

ĐỌC BÀI VIẾT

10. Mātikākathā

10. Mātikākathā Mātikākathāvaṇṇanā 40. Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ niddesavasena mātikākathaṃ nāma

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Nettippakaraṇa-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

ĐỌC BÀI VIẾT

1. Saṅgahavāravaṇṇanā

1. Saṅgahavāravaṇṇanā Evaṃ anekabhedavibhatte nettippakaraṇe yadidaṃ vuttaṃ ‘‘saṅgahavibhāgavāravasena duvidha’’nti, tattha saṅgahavāro ādi. Tassāpi ‘‘yaṃ loko pūjayate’’ti ayaṃ gāthā ādi. Tattha yanti aniyamato upayoganiddeso,

ĐỌC BÀI VIẾT

2. Uddesavāravaṇṇanā

2. Uddesavāravaṇṇanā 1. Evaṃ saṅgahavārena saṅkhepato dassite hārādayo idāni vibhāgena dassetuṃ ‘‘tattha katame soḷasa hārā’’tiādidesanā āraddhā. Tattha tatthāti yaṃ vuttaṃ – ‘‘soḷasahārā nettī’’ti,

ĐỌC BÀI VIẾT

3. Niddesavāravaṇṇanā

3. Niddesavāravaṇṇanā 4. Evaṃ uddiṭṭhe hārādayo niddisituṃ ‘‘tattha saṅkhepato’’tiādi āraddhaṃ. Tattha tatthāti tasmiṃ uddesapāṭhe. Saṅkhepato netti kittitāti samāsato nettippakaraṇaṃ kathitaṃ. Hāranayamūlapadānañhi sarūpadassanaṃ uddesapāṭhena katanti.

ĐỌC BÀI VIẾT

4. Paṭiniddesavāravaṇṇanā

4. Paṭiniddesavāravaṇṇanā 1. Desanāhāravibhaṅgavaṇṇanā 5. Evaṃ hārādayo sukhaggahaṇatthaṃ gāthābandhavasena sarūpato niddisitvā idāni tesu hāre tāva paṭiniddesavasena vibhajituṃ ‘‘tattha katamo desanāhāro’’tiādi āraddhaṃ. Tattha katamoti

ĐỌC BÀI VIẾT

5. Nayasamuṭṭhānavāravaṇṇanā

Nayasamuṭṭhānavāravaṇṇanā 79. Evaṃ nānāsuttavasena ekasuttavasena ca hāravicāraṃ dassetvā idāni nayavicāraṃ dassetuṃ ‘‘tattha katamaṃ nayasamuṭṭhāna’’ntiādi āraddhaṃ. Kasmā panettha yathā ‘‘tattha katamo desanāhāro,

ĐỌC BÀI VIẾT

6. Sāsanapaṭṭhānavāravaṇṇanā

Sāsanapaṭṭhānavāravaṇṇanā 89. Evaṃ sabbathā nayasamuṭṭhānaṃ vibhajitvā idāni sāsanapaṭṭhānaṃ vibhajanto yasmā saṅgahavārādīsu mūlapadeheva paṭṭhānaṃ saṅgahetvā sarūpato na dassitaṃ, tasmā yathā mūlapadehi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app