10. Dasakanipāto

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Jātaka-aṭṭhakathā Catuttho bhāgo 10. Dasakanipāto [439] 1. Catudvārajātakavaṇṇanā Catudvāramidaṃnagaranti idaṃ satthā jetavane viharanto ekaṃ

ĐỌC BÀI VIẾT

11. Ekādasakanipāto

11. Ekādasakanipāto [455] 1. Mātuposakajātakavaṇṇanā Tassanāgassa vippavāsenāti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātakavatthusadisameva. Satthā pana bhikkhū āmantetvā

ĐỌC BÀI VIẾT

12. Dvādasakanipāto

12. Dvādasakanipāto [464] 1. Cūḷakuṇālajātakavaṇṇanā 1-12. Luddhānaṃlahucittānanti idaṃ jātakaṃ kuṇālajātake (jā. 2.21.kuṇālajātaka) āvi bhavissati; Cūḷakuṇālajātakavaṇṇanā paṭhamā. [465] 2. Bhaddasālajātakavaṇṇanā Kā tvaṃ suddhehi

ĐỌC BÀI VIẾT

13. Terasakanipāto

13. Terasakanipāto [474] 1. Ambajātakavaṇṇanā Ahāsime ambaphalāni pubbeti idaṃ satthā jetavane viharanto devadattaṃ ārabbha kathesi. Devadatto hi ‘‘ahaṃ buddho bhavissāmi,

ĐỌC BÀI VIẾT

14. Pakiṇṇakanipāto

14. Pakiṇṇakanipāto [484] 1. Sālikedārajātakavaṇṇanā Sampannaṃsālikedāranti idaṃ satthā jetavane viharanto mātuposakabhikkhuṃ ārabbha kathesi. Paccuppannavatthu sāmajātake (jā. 2.22.296 ādayo) āvi bhavissati. Satthā pana

ĐỌC BÀI VIẾT

15. Vīsatinipāto

15. Vīsatinipāto [497] 1. Mātaṅgajātakavaṇṇanā Kutonu āgacchasi dummavāsīti idaṃ satthā jetavane viharanto udenaṃ nāma vaṃsarājānaṃ ārabbha kathesi. Tasmiñhi kāle āyasmā

ĐỌC BÀI VIẾT

16. Tiṃsanipāto

16. Tiṃsanipāto [151] 1. Kiṃchandajātakavaṇṇanā Kiṃchandokimadhippāyoti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Ekadivasañhi satthā bahū upāsake ca upāsikāyo ca

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app