16. Piyavaggo

16. Piyavaggo 1. Tayojanapabbajitavatthu Ayogeti imaṃ dhammadesanaṃ satthā jetavane viharanto tayo pabbajite ārabbha kathesi. Sāvatthiyaṃ kira ekasmiṃ kule mātāpitūnaṃ ekaputtako ahosi

ĐỌC BÀI VIẾT

17. Kodhavaggo

17. Kodhavaggo 1. Rohinīkhattiyakaññāvatthu Kodhaṃjaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi. Ekasmiṃ kira samaye āyasmā anuruddho

ĐỌC BÀI VIẾT

18. Malavaggo

18. Malavaggo 1. Goghātakaputtavatthu Paṇḍupalāsovadānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi. Sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni

ĐỌC BÀI VIẾT

19. Dhammaṭṭhavaggo

19. Dhammaṭṭhavaggo 1. Vinicchayamahāmattavatthu Natena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi. Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā

ĐỌC BÀI VIẾT

20. Maggavaggo

20. Maggavaggo 1. Pañcasatabhikkhuvatthu Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ

ĐỌC BÀI VIẾT

21. Pakiṇṇakavaggo

21. Pakiṇṇakavaggo 1. Attanopubbakammavatthu Mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi. Ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā

ĐỌC BÀI VIẾT

22. Nirayavaggo

22. Nirayavaggo 1. Sundarīparibbājikāvatthu Abhūtavādīti imaṃ dhammadesanaṃ satthā jetavane viharanto sundariṃ paribbājikaṃ ārabbha kathesi. ‘‘Tena kho pana samayena bhagavā sakkato hoti

ĐỌC BÀI VIẾT

23. Nāgavaggo

23. Nāgavaggo 1. Attadantavatthu Ahaṃnāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttañhetaṃ tattha

ĐỌC BÀI VIẾT

24. Taṇhāvaggo

24. Taṇhāvaggo 1. Kapilamacchavatthu Manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kapilamacchaṃ ārabbha kathesi. Atīte kira kassapabhagavato parinibbutakāle dve kulabhātaro nikkhamitvā sāvakānaṃ

ĐỌC BÀI VIẾT

25. Bhikkhuvaggo

25. Bhikkhuvaggo 1. Pañcabhikkhuvatthu Cakkhunāsaṃvaroti imaṃ dhammadesanaṃ satthā jetavane viharanto pañca bhikkhū ārabbha kathesi. Tesu kira ekeko cakkhudvārādīsu pañcasu dvāresu

ĐỌC BÀI VIẾT

26. Brāhmaṇavaggo

26. Brāhmaṇavaggo 1. Pasādabahulabrāhmaṇavatthu Chindasotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi. So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app