Dhammapada-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Dhammapada-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā 1. Mahāmohatamonaddhe , loke lokantadassinā; Yena saddhammapajjoto, jālito jalitiddhinā. 2. Tassa

ĐỌC BÀI VIẾT

1. Yamakavaggo

1. Yamakavaggo 1. Cakkhupālattheravatthu 1. ‘‘Manopubbaṅgamādhammā, manoseṭṭhā manomayā; Manasā ce paduṭṭhena, bhāsati vā karoti vā; Tato naṃ dukkhamanveti, cakkaṃva vahato

ĐỌC BÀI VIẾT

2. Appamādavaggo

2. Appamādavaggo 1. Sāmāvatīvatthu Appamādoamatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ

ĐỌC BÀI VIẾT

3. Cittavaggo

3. Cittavaggo 1. Meghiyattheravatthu Phandanaṃcapalaṃ cittanti imaṃ dhammadesanaṃ satthā cālikāya pabbate viharanto āyasmantaṃ meghiyaṃ ārabbha kathesi. Tassa vatthuṃ vibhāvanatthaṃ sabbaṃ meghiyasuttantaṃ (udā.

ĐỌC BÀI VIẾT

4. Pupphavaggo

4. Pupphavaggo 1. Pathavikathāpasutapañcasatabhikkhuvatthu Koimaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi. Te kira bhagavatā

ĐỌC BÀI VIẾT

5. Bālavaggo

5. Bālavaggo 1. Aññatarapurisavatthu Dīghājāgarato rattīti imaṃ dhammadesanaṃ satthā jetavane viharanto pasenadikosalañceva aññatarañca purisaṃ ārabbha kathesi. Rājā kira pasenadi kosalo

ĐỌC BÀI VIẾT

6. Paṇḍitavaggo

6. Paṇḍitavaggo 1. Rādhattheravatthu Nidhīnaṃvapavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi. So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi.

ĐỌC BÀI VIẾT

7. Arahantavaggo

7. Arahantavaggo 1. Jīvakapañhavatthu Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva. Ekasmiṃ

ĐỌC BÀI VIẾT

8. Sahassavaggo

8. Sahassavaggo 1. Tambadāṭhikacoraghātakavatthu Sahassamapice vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi. Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ

ĐỌC BÀI VIẾT

9. Pāpavaggo

9. Pāpavaggo 1. Cūḷekasāṭakabrāhmaṇavatthu Abhittharethakalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi. Vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana

ĐỌC BÀI VIẾT

10. Daṇḍavaggo

10. Daṇḍavaggo 1. Chabbaggiyabhikkhuvatthu Sabbetasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā

ĐỌC BÀI VIẾT

11. Jarāvaggo

11. Jarāvaggo 1. Visākhāya sahāyikānaṃ vatthu Konu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhāya sahāyikāyo ārabbha kathesi. Sāvatthiyaṃ kira

ĐỌC BÀI VIẾT

12. Attavaggo

12. Attavaggo 1. Bodhirājakumāravatthu Attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi. So kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse uppatamānaṃ

ĐỌC BÀI VIẾT

13. Lokavaggo

13. Lokavaggo 1. Daharabhikkhuvatthu Hīnaṃdhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi. Aññataro kira thero daharabhikkhunā saddhiṃ pātova

ĐỌC BÀI VIẾT

14. Buddhavaggo

14. Buddhavaggo 1. Māradhītaravatthu Yassajitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. Desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa

ĐỌC BÀI VIẾT

15. Sukhavaggo

15. Sukhavaggo 1. Ñāātikalahavūpasamanavatthu Susukhaṃvatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi. Sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app