Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Cariyāpiṭaka-aṭṭhakathā Ganthārambhakathā Cariyā sabbalokassa, hitā yassa mahesino; Acinteyyānubhāvaṃ taṃ, vande lokagganāyakaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande

ĐỌC BÀI VIẾT

1. Akittivaggo

1. Akittivaggo 1. Akitticariyāvaṇṇanā 3. Evaṃ bhagavā āyasmato sāriputtattherassa sadevamanussāya ca parisāya attano pubbacariyāya savane ussāhaṃ janetvā idāni taṃ pubbacaritaṃ bhavantarapaṭicchannaṃ

ĐỌC BÀI VIẾT

2. Hatthināgavaggo

2. Hatthināgavaggo 1. Mātuposakacariyāvaṇṇanā 1. Dutiyavaggassa paṭhame kuñjaroti hatthī. Mātuposakoti andhāya jarājiṇṇāya mātuyā paṭijagganako. Mahiyāti bhūmiyaṃ. Guṇenāti sīlaguṇena, tadā mama sadiso natthi. Bodhisatto hi tadā himavantappadese hatthiyoniyaṃ

ĐỌC BÀI VIẾT

3. Yudhañjayavaggo

3. Yudhañjayavaggo 1. Yudhañjayacariyāvaṇṇanā 1. Tatiyavaggassa paṭhame amitayasoti aparimitaparivāravibhavo. Rājaputto yudhañjayoti rammanagare sabbadattassa nāma rañño putto nāmena yudhañjayo nāma. Ayañhi bārāṇasī udayajātake (jā. 1.11.37 ādayo) surundhananagaraṃ nāma

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app