16. Bandhujīvakavaggo

16. Bandhujīvakavaggo 1. Bandhujīvakattheraapadānavaṇṇanā Candaṃvavimalaṃ suddhantiādikaṃ āyasmato bandhujīvakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato

ĐỌC BÀI VIẾT

17. Supāricariyavaggo

17. Supāricariyavaggo 1. Supāricariyattheraapadānavaṇṇanā Padumonāma nāmenātiādikaṃ āyasmato supāricariyattherassa apadānaṃ. Ayampi purimamunipuṅgavesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato

ĐỌC BÀI VIẾT

18. Kumudavaggo

18. Kumudavaggo 1. Kumudamāliyattheraapadānavaṇṇanā Pabbatehimavantamhītiādikaṃ āyasmato kumudamāliyattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato

ĐỌC BÀI VIẾT

19. Kuṭajapupphiyavaggo

19. Kuṭajapupphiyavaggo 1-10. Kuṭajapupphiyattheraapadānādivaṇṇanā Ito parampi ekūnavīsatimavagge āgatānaṃ imesaṃ kuṭajapupphiyattherādīnaṃ dasannaṃ therānaṃ apubbaṃ natthi. Tesañhi therānaṃ purimabuddhānaṃ santike katapuññasambhārānaṃ vasena pākaṭanāmāni

ĐỌC BÀI VIẾT

20. Tamālapupphiyavaggo

20. Tamālapupphiyavaggo 1-10. Tamālapupphiyattheraapadānādivaṇṇanā Vīsatime vagge paṭhamattherāpadānaṃ uttānameva. 6. Dutiyattherāpadāne yaṃ dāyavāsiko isīti isipabbajjaṃ pabbajitvā vane vasanabhāvena dāyavāsiko isīti saṅkhaṃ gato, attano anukampāya

ĐỌC BÀI VIẾT

21-23. Kaṇikārapupphiyādivaggo

21-23. Kaṇikārapupphiyādivaggo 1-30. Kaṇikārapupphiyattheraapadānādivaṇṇanā Ito paraṃ sabbattha anuttānapadavaṇṇanaṃ karissāma. Ekavīsatime bāvīsatime tevīsatime ca vagge sabbesaṃ therānaṃ sayaṃkatena puññena laddhanāmāni, katapuññānañca nānattaṃ

ĐỌC BÀI VIẾT

24. Udakāsanavaggo

24. Udakāsanavaggo 1-10.Udakāsanadāyakattheraapadānādivaṇṇanā Catuvīsatime vagge paṭhamadutiyāpadānāni uttānāneva. 9. Tatiyāpadāne aruṇavatiyā nagareti ā samantato ālokaṃ karonto uṇati uggacchatīti aruṇo, so tasmiṃ vijjatīti aruṇavatī,

ĐỌC BÀI VIẾT

25. Tuvaradāyakavaggo

25. Tuvaradāyakavaggo 1-10. Tuvaradāyakattheraapadānādivaṇṇanā 1. Pañcavīsatime vagge paṭhamāpadāne bharitvā tuvaramādāyāti tuvaraaṭṭhiṃ muggakalayasadisaṃ tuvaraṭṭhiṃ bhajjitvā pupphetvā bhājanena ādāya saṅghassa vanamajjhogāhakassa adadiṃ adāsinti attho. 4-5. Dutiyāpadāne dhanuṃ advejjhaṃ katvānāti

ĐỌC BÀI VIẾT

26. Thomakavaggo

26. Thomakavaggo 1-10. Thomakattheraapadānādivaṇṇanā Chabbīsatime vagge paṭhamāpadānaṃ uttānameva. 5-6. Dutiyāpadāne vijahitvā devavaṇṇanti devatā sarīraṃ vijahitvā chaḍḍetvā, manussasarīraṃ nimminitvāti attho. Adhikāraṃ kattukāmoti adhikakiriyaṃ puññasambhāraṃ

ĐỌC BÀI VIẾT

27. Padumukkhipavaggo

27. Padumukkhipavaggo 1-10. Ākāsukkhipiyattheraapadānādivaṇṇanā 1-2. Sattavīsatime vagge paṭhamāpadāne jalajagge duve gayhāti jale udake jāte agge uppalādayo dve pupphe gahetvā buddhassa samīpaṃ gantvā

ĐỌC BÀI VIẾT

28. Suvaṇṇabibbohanavaggo

28. Suvaṇṇabibbohanavaggo 1-10. Suvaṇṇabibbohaniyattheraapadānādivaṇṇanā Aṭṭhavīsatime vagge paṭhamāpadānaṃ uttānameva. 5. Dutiyāpadāne manomayena kāyenāti yathā cittavasena pavattakāyenāti attho. 10. Tatiyāpadāne mahāsamuddaṃ nissāyāti mahāsāgarāsanne ṭhitassa pabbatassa

ĐỌC BÀI VIẾT

29. Paṇṇadāyakavaggo

29. Paṇṇadāyakavaggo 1-10. Paṇṇadāyakattheraapadānādivaṇṇanā 1-2. Ekūnatiṃsatime vagge paṭhamāpadāne paṇṇabhojanabhojanoti khīrapaṇṇādibhojanassa bhuñjanatthāya paṇṇasālāya nisinno amhi bhavāmīti attho. Upaviṭṭhañca maṃ santanti paṇṇasālāyaṃ upaviṭṭhaṃ santaṃ vijjamānaṃ maṃ. Upāgacchi mahāisīti

ĐỌC BÀI VIẾT

30. Citakapūjakavaggo

30. Citakapūjakavaggo 1-10. Citakapūjakattheraapadānādivaṇṇanā 1-2. Tiṃsatime vagge paṭhamāpadāne āhutiṃ yiṭṭhukāmohanti pūjāsakkāraṃ kāretukāmo ahaṃ. Nānāpupphaṃ samānayinti nānā anekavidhaṃ campakasalalādipupphaṃ saṃ suṭṭhu ānayiṃ, rāsiṃ akāsinti

ĐỌC BÀI VIẾT

31. Padumakesaravaggo

31. Padumakesaravaggo 1-10. Padumakesariyattheraapadānādivaṇṇanā 1-2. Ekatiṃsatime vagge paṭhamāpadāne isisaṅghe ahaṃ pubbeti ahaṃ pubbe bodhisambhārapūraṇakāle isisaṅghe paccekabuddhaisisamūhe tesaṃ samīpe himavantapabbate mātaṅgahatthikule vāraṇo caṇḍahatthī

ĐỌC BÀI VIẾT

32. Ārakkhadāyakavaggo

32. Ārakkhadāyakavaggo 1-10. Ārakkhadāyakattheraapadānādivaṇṇanā Bāttiṃsatimavagge paṭhamadutiyatatiyāpadānāni suviññeyyāneva. 16. Catutthāpadāne jalajaggehi okirinti jalajehi uttamehi uppalapadumādīhi pupphehi okiriṃ pūjesinti attho. Pañcamāpadānaṃ uttānameva. 26-27. Chaṭṭhāpadāne cetiyaṃ

ĐỌC BÀI VIẾT

33. Umāpupphiyavaggo

33. Umāpupphiyavaggo 1-10. Umāpupphiyattheraapadānādivaṇṇanā Tettiṃsatime vagge paṭhamadutiyatatiyacatutthapañcamachaṭṭhāpadānāni uttānāniyeva. 55. Sattamāpadāne samayaṃ agamāsahanti samūhaṃ samāgamaṭṭhānaṃ ahaṃ agamāsinti attho. 62.Abbudanirabbudānīti ‘‘pakoṭisatasahassānaṃ sataṃ abbudaṃ, abbudasatasahassānaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app