Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Sīlakkhandhavaggaṭṭhakathā Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca; Yaṃ upagato

ĐỌC BÀI VIẾT

1. Brahmajālasuttavaṇṇanā

1. Brahmajālasuttavaṇṇanā Paribbājakakathāvaṇṇanā Imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena – ‘‘brahmajālaṃ, āvuso ānanda, kattha bhāsita’’nti, evamādivuttavacanapariyosāne

ĐỌC BÀI VIẾT

2. Sāmaññaphalasuttavaṇṇanā

2. Sāmaññaphalasuttavaṇṇanā Rājāmaccakathāvaṇṇanā 150.Evaṃme sutaṃ…pe… rājagaheti sāmaññaphalasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – rājagaheti evaṃnāmake nagare. Tañhi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati. Aññepi ettha pakāre

ĐỌC BÀI VIẾT

3. Ambaṭṭhasuttavaṇṇanā

3. Ambaṭṭhasuttavaṇṇanā Addhānagamanavaṇṇanā 254. Evaṃ me sutaṃ…pe… kosalesūti ambaṭṭhasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado rūḷhīsaddena kosalāti

ĐỌC BÀI VIẾT

4. Soṇadaṇḍasuttavaṇṇanā

4. Soṇadaṇḍasuttavaṇṇanā 300. Evaṃ me sutaṃ…pe… aṅgesūti soṇadaṇḍasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Aṅgesūti aṅgā nāma aṅgapāsādikatāya evaṃ laddhavohārā jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhisaddena

ĐỌC BÀI VIẾT

5. Kūṭadantasuttavaṇṇanā

5. Kūṭadantasuttavaṇṇanā 323.Evaṃme sutaṃ…pe… magadhesūti kūṭadantasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Magadhesūti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado rūḷhīsaddena magadhāti vuccati, tasmiṃ

ĐỌC BÀI VIẾT

6. Mahālisuttavaṇṇanā

6. Mahālisuttavaṇṇanā Brāhmaṇadūtavatthuvaṇṇanā 359.Evaṃme sutaṃ – ekaṃ samayaṃ bhagavā vesāliyanti mahālisuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Vesāliyanti punappunaṃ visālabhāvūpagamanato vesālīti laddhanāmake nagare. Mahāvaneti bahinagare himavantena

ĐỌC BÀI VIẾT

7. Jāliyasuttavaṇṇanā

7. Jāliyasuttavaṇṇanā Dve pabbajitavatthuvaṇṇanā 378.Evaṃme sutaṃ…pe… kosambiyanti jāliyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Ghositārāmeti ghositena seṭṭhinā kate ārāme. Pubbe kira allakapparaṭṭhaṃ nāma ahosi. Tato

ĐỌC BÀI VIẾT

8. Mahāsīhanādasuttavaṇṇanā

8. Mahāsīhanādasuttavaṇṇanā Acelakassapavatthuvaṇṇanā 381.Evaṃme sutaṃ…pe… uruññāyaṃ viharatīti mahāsīhanādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Uruññāyanti uruññāti tassa raṭṭhassapi nagarassapi etadeva nāmaṃ, bhagavā uruññānagaraṃ upanissāya viharati. Kaṇṇakatthale

ĐỌC BÀI VIẾT

9. Poṭṭhapādasuttavaṇṇanā

9. Poṭṭhapādasuttavaṇṇanā Poṭṭhapādaparibbājakavatthuvaṇṇanā 406.Evaṃme suttaṃ…pe… sāvatthiyanti poṭṭhapādasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti sāvatthiṃ upanissāya yo jetassa kumārassa vane anāthapiṇḍikena

ĐỌC BÀI VIẾT

10. Subhasuttavaṇṇanā

10. Subhasuttavaṇṇanā Subhamāṇavakavatthuvaṇṇanā 444.Evaṃme sutaṃ…pe… sāvatthiyanti subhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Aciraparinibbute bhagavatīti aciraṃ parinibbute bhagavati, parinibbānato uddhaṃ māsamatte kāle. Nidānavaṇṇanāyaṃ vuttanayeneva bhagavato

ĐỌC BÀI VIẾT

11. Kevaṭṭasuttavaṇṇanā

11. Kevaṭṭasuttavaṇṇanā Kevaṭṭagahapatiputtavatthuvaṇṇanā 481.Evaṃme sutaṃ…pe… nāḷandāyanti kevaṭṭasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Pāvārikambavaneti pāvārikassa ambavane. Kevaṭṭoti idaṃ tassa gahapatiputtassa nāmaṃ. So kira cattālīsakoṭidhano gahapatimahāsālo ativiya

ĐỌC BÀI VIẾT

12. Lohiccasuttavaṇṇanā

12. Lohiccasuttavaṇṇanā Lohiccabrāhmaṇavatthuvaṇṇanā 501.Evaṃme sutaṃ…pe… kosalesūti lohiccasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Sālavatikāti tassa gāmassa nāmaṃ, so kira vatiyā viya samantato sālapantiyā parikkhitto. Tasmā

ĐỌC BÀI VIẾT

13. Tevijjasuttavaṇṇanā

13. Tevijjasuttavaṇṇanā 518.Evaṃme sutaṃ…pe… kosalesūti tevijjasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Manasākaṭanti tassa gāmassa nāmaṃ. Uttarena manasākaṭassāti manasākaṭato avidūre uttarapasse. Ambavaneti taruṇaambarukkhasaṇḍe, ramaṇīyo kira so bhūmibhāgo,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app