1. Pāthikasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Pāthikavaggaṭṭhakathā 1. Pāthikasuttavaṇṇanā Sunakkhattavatthuvaṇṇanā 1.Evaṃme sutaṃ…pe… mallesu viharatīti pāthikasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Mallesu viharatīti mallā nāma

ĐỌC BÀI VIẾT

2. Udumbarikasuttavaṇṇanā

2. Udumbarikasuttavaṇṇanā Nigrodhaparibbājakavatthuvaṇṇanā 49.Evaṃme sutanti udumbarikasuttaṃ. Tatrāyamapubbapadavaṇṇanā – paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti udumbarikāya deviyā santake paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ pana mahānubhāvo parivāretvā

ĐỌC BÀI VIẾT

3. Cakkavattisuttavaṇṇanā

3. Cakkavattisuttavaṇṇanā Attadīpasaraṇatāvaṇṇanā 80.Evaṃme sutanti cakkavattisuttaṃ. Tatrāyamanuttānapadavaṇṇanā – mātulāyanti evaṃnāmake nagare. Taṃ nagaraṃ gocaragāmaṃ katvā avidūre vanasaṇḍe viharati. ‘‘Tatra kho bhagavā

ĐỌC BÀI VIẾT

4. Aggaññasuttavaṇṇanā

4. Aggaññasuttavaṇṇanā Vāseṭṭhabhāradvājavaṇṇanā 111.Evaṃme sutanti aggaññasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pubbārāme migāramātupāsādeti ettha ayaṃ anupubbikathā. Atīte satasahassakappamatthake ekā upāsikā padumuttaraṃ bhagavantaṃ nimantetvā buddhappamukhassa

ĐỌC BÀI VIẾT

5. Sampasādanīyasuttavaṇṇanā

5. Sampasādanīyasuttavaṇṇanā Sāriputtasīhanādavaṇṇanā 141.Evaṃme sutanti sampasādanīyasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – nāḷandāyanti nāḷandāti evaṃnāmake nagare, taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa

ĐỌC BÀI VIẾT

6. Pāsādikasuttavaṇṇanā

6. Pāsādikasuttavaṇṇanā Nigaṇṭhanāṭaputtakālaṅkiriyavaṇṇanā 164.Evaṃme sutanti pāsādikasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – vedhaññā nāma sakyāti dhanumhi katasikkhā vedhaññanāmakā eke sakyā. Tesaṃ ambavane pāsādeti tesaṃ ambavane sippaṃ

ĐỌC BÀI VIẾT

7. Lakkhaṇasuttavaṇṇanā

7. Lakkhaṇasuttavaṇṇanā Dvattiṃsamahāpurisalakkhaṇavaṇṇanā 199.Evaṃme sutanti lakkhaṇasuttaṃ. Tatrāyamanuttānapadavaṇṇanā. Dvattiṃsimānīti dvattiṃsa imāni. Mahāpurisalakkhaṇānīti mahāpurisabyañjanāni mahāpurisanimittāni ‘‘ayaṃ mahāpuriso’’ti sañjānanakāraṇāni. ‘‘Yehi samannāgatassa mahāpurisassā’’tiādi mahāpadāne vitthāritanayeneva veditabbaṃ.

ĐỌC BÀI VIẾT

8. Siṅgālasuttavaṇṇanā

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca

ĐỌC BÀI VIẾT

8. Siṅgālasuttavaṇṇanā —– Trùng

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena

ĐỌC BÀI VIẾT

9. Āṭānāṭiyasuttavaṇṇanā

9. Āṭānāṭiyasuttavaṇṇanā Paṭhamabhāṇavāravaṇṇanā 275.Evaṃme sutanti āṭānāṭiyasuttaṃ. Tatrāyamapubbapadavaṇṇanā – catuddisaṃ rakkhaṃ ṭhapetvāti asurasenāya nivāraṇatthaṃ sakkassa devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvāti balagumbaṃ

ĐỌC BÀI VIẾT

10. Saṅgītisuttavaṇṇanā

10. Saṅgītisuttavaṇṇanā 296.Evaṃme sutanti saṅgītisuttaṃ. Tatrāyamapubbapadavaṇṇanā – cārikaṃ caramānoti nibaddhacārikaṃ caramāno. Tadā kira satthā dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā lokaṃ volokayamāno pāvānagaravāsino mallarājāno

ĐỌC BÀI VIẾT

11. Dasuttarasuttavaṇṇanā

11. Dasuttarasuttavaṇṇanā 350.Evaṃme sutanti dasuttarasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā ‘bhikkhave’ti vadanti. Sāvakā satthāraṃ uccaṭṭhāne

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app