8. Siṅgālasuttavaṇṇanā

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca

ĐỌC BÀI VIẾT

8. Siṅgālasuttavaṇṇanā —– Trùng

8. Siṅgālasuttavaṇṇanā Nidānavaṇṇanā 242.Evaṃme sutanti siṅgālasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena

ĐỌC BÀI VIẾT

9. Āṭānāṭiyasuttavaṇṇanā

9. Āṭānāṭiyasuttavaṇṇanā Paṭhamabhāṇavāravaṇṇanā 275.Evaṃme sutanti āṭānāṭiyasuttaṃ. Tatrāyamapubbapadavaṇṇanā – catuddisaṃ rakkhaṃ ṭhapetvāti asurasenāya nivāraṇatthaṃ sakkassa devānamindassa catūsu disāsu ārakkhaṃ ṭhapetvā. Gumbaṃ ṭhapetvāti balagumbaṃ

ĐỌC BÀI VIẾT

10. Saṅgītisuttavaṇṇanā

10. Saṅgītisuttavaṇṇanā 296.Evaṃme sutanti saṅgītisuttaṃ. Tatrāyamapubbapadavaṇṇanā – cārikaṃ caramānoti nibaddhacārikaṃ caramāno. Tadā kira satthā dasasahassacakkavāḷe ñāṇajālaṃ pattharitvā lokaṃ volokayamāno pāvānagaravāsino mallarājāno

ĐỌC BÀI VIẾT

11. Dasuttarasuttavaṇṇanā

11. Dasuttarasuttavaṇṇanā 350.Evaṃme sutanti dasuttarasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – āvuso bhikkhaveti sāvakānaṃ ālapanametaṃ. Buddhā hi parisaṃ āmantayamānā ‘bhikkhave’ti vadanti. Sāvakā satthāraṃ uccaṭṭhāne

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app