(17) 2. Āghātavaggo

(17) 2. Āghātavaggo 1. Paṭhamaāghātapaṭivinayasuttavaṇṇanā 161. Dutiyassa paṭhame āghātaṃ paṭivinenti vūpasamentīti āghātapaṭivinayā. Yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabboti yattha ārammaṇe bhikkhuno āghāto

ĐỌC BÀI VIẾT

(18) 3. Upāsakavaggo

(18) 3. Upāsakavaggo 1-3. Sārajjasuttādivaṇṇanā 171-173. Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva. 4. Verasuttavaṇṇanā 174. Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi puggalaverānipi . Cetasikanti

ĐỌC BÀI VIẾT

(19) 4. Araññavaggo

(19) 4. Araññavaggo 1. Āraññikasuttavaṇṇanā 181. Catutthassa paṭhame mandattā momūhattāti neva samādānaṃ jānāti, na ānisaṃsaṃ. Attano pana mandattā momūhattā aññāṇeneva āraññako hoti. Pāpiccho icchāpakatoti

ĐỌC BÀI VIẾT

(20) 5. Brāhmaṇavaggo

(20) 5. Brāhmaṇavaggo 1. Soṇasuttavaṇṇanā 191. Pañcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ

ĐỌC BÀI VIẾT

(21) 1. Kimilavaggo

(21) 1. Kimilavaggo 1. Kimilasuttavaṇṇanā 201. Pañcamassa paṭhame kimilāyanti evaṃnāmake nagare. Niculavaneti mucalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ

ĐỌC BÀI VIẾT

(22) 2. Akkosakavaggo

(22) 2. Akkosakavaggo 1. Akkosakasuttavaṇṇanā 211. Dutiyassa paṭhame akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipanthoti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkanti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma. 2.

ĐỌC BÀI VIẾT

(23) 3. Dīghacārikavaggo

(23) 3. Dīghacārikavaggo 1. Paṭhamadīghacārikasuttavaṇṇanā 221. Tatiyassa paṭhame anavatthacārikanti avavatthitacārikaṃ. Sutaṃ na pariyodapetīti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena avisārado hotīti thokathokena

ĐỌC BÀI VIẾT

(24) 4. Āvāsikavaggo

(24) 4. Āvāsikavaggo 1. Āvāsikasuttavaṇṇanā 231. Catutthassa paṭhame na ākappasampannoti samaṇākappena sampanno. Abhāvanīyo hotīti vaḍḍhanīyo na hoti. Dutiyaṃ uttānameva. 3. Sobhanasuttavaṇṇanā 233. Tatiye paṭibaloti

ĐỌC BÀI VIẾT

(25) 5. Duccaritavaggo

(25) 5. Duccaritavaggo 1. Paṭhamaduccaritasuttavaṇṇanā 241. Pañcamassa paṭhame duccarite sucariteti idaṃ abhedato vuttaṃ, kāyaduccaritetiādi kāyadvārādīnaṃ vasena bhedato. Saddhammāti dasakusalakammapathadhammato. Asaddhammeti akusalakammapathasaṅkhāte assaddhamme. 9. Sivathikasuttavaṇṇanā 249.

ĐỌC BÀI VIẾT

(26) 6. Upasampadāvaggo

(26) 6. Upasampadāvaggo 1-3. Upasampādetabbasuttādivaṇṇanā 251-253. Chaṭṭhassa paṭhame upasampādetabbanti upajjhāyena hutvā upasampādetabbaṃ. Dutiye nissayo dātabboti ācariyena hutvā nissayo dātabbo. Tatiye sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā

ĐỌC BÀI VIẾT

1. Āhuneyyavaggo

1. Āhuneyyavaggo 1. Paṭhamaāhuneyyasuttavaṇṇanā 1. Chakkanipātassa paṭhame idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Neva sumano hoti na dummanoti iṭṭhārammaṇe rāgasahagatena somanassena sumano

ĐỌC BÀI VIẾT

2. Sāraṇīyavaggo

2. Sāraṇīyavaggo 1. Paṭhamasāraṇīyasuttavaṇṇanā 11. Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ vasena āgatāni,

ĐỌC BÀI VIẾT

3. Anuttariyavaggo

3. Anuttariyavaggo 1-2. Sāmakasuttādivaṇṇanā 21-22. Tatiyassa paṭhame sāmagāmaketi sāmakānaṃ ussannattā evaṃladdhanāme gāmake. Pokkharaṇiyāyanti pokkharaṇiyānāmake vihāre. Abhikkantāya rattiyāti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇāti abhikkantaatimanāpavaṇṇā. Kevalakappanti sakalakappaṃ. Pokkharaṇiyaṃ

ĐỌC BÀI VIẾT

4. Devatāvaggo

4. Devatāvaggo 1. Sekhasuttavaṇṇanā 31. Catutthassa paṭhame sekhassāti sattavidhassa sekhassa. Puthujjane pana vattabbameva natthi. Parihānāyāti uparūpariguṇaparihānāya. 2-3. Aparihānasuttadvayavaṇṇanā 32-33. Dutiye satthugāravatāti satthari garubhāvo. Dhammagāravatāti navavidhe

ĐỌC BÀI VIẾT

5. Dhammikavaggo

5. Dhammikavaggo 1. Nāgasuttavaṇṇanā 43. Pañcamassa paṭhame āyasmatā ānandena saddhinti idaṃ ‘‘āyāmānandā’’ti theraṃ āmantetvā gatattā vuttaṃ, satthā pana anūnehi pañcahi bhikkhusatehi parivuto

ĐỌC BÀI VIẾT

6. Mahāvaggo

6. Mahāvaggo 1. Soṇasuttavaṇṇanā 55. Chaṭṭhassa paṭhame soṇoti sukhumālasoṇatthero. Sītavaneti evaṃnāmake susāne. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanapaṇṇasālāsatāni māpitāni, tesu thero attano sappāyacaṅkamanaṃ gahetvā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app