1. Sekhabalavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Pañcakanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Sekhabalavaggo 1. Saṃkhittasuttavaṇṇanā 1. Pañcakanipātassa paṭhame sattannaṃ sekhānaṃ balānīti sekhabalāni. Saddhābalādīsu assaddhiye

ĐỌC BÀI VIẾT

2. Balavaggo

2. Balavaggo 1. Ananussutasuttavaṇṇanā 11. Dutiyassa paṭhame pubbāhaṃ, bhikkhave, ananussutesu dhammesūti ahaṃ, bhikkhave, pubbe ananussutesu catūsu saccadhammesu. Abhiññāvosānapāramippatto paṭijānāmīti catūsu saccesu catūhi maggehi

ĐỌC BÀI VIẾT

3. Pañcaṅgikavaggo

3. Pañcaṅgikavaggo 1. Paṭhamaagāravasuttavaṇṇanā 21. Tatiyassa paṭhame asabhāgavuttikoti asabhāgāya visadisāya jīvitavuttiyā samannāgato . Ābhisamācārikaṃ dhammanti uttamasamācārabhūtaṃ vattavasena paññattasīlaṃ. Sekhaṃ dhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Sammāsamādhinti maggasamādhiñceva

ĐỌC BÀI VIẾT

4. Sumanavaggo

4. Sumanavaggo 1. Sumanasuttavaṇṇanā 31. Catutthassa paṭhame sumanā rājakumārīti mahāsakkāraṃ katvā patthanaṃ patthetvā evaṃ laddhanāmā rājakaññā. Vipassisammāsambuddhakālasmiṃ hi nāgaresu ‘‘yuddhampi katvā satthāraṃ

ĐỌC BÀI VIẾT

5. Muṇḍarājavaggo

5. Muṇḍarājavaggo 1. Ādiyasuttavaṇṇanā 41. Pañcamassa paṭhame bhogānaṃ ādiyāti bhogānaṃ ādātabbakāraṇāni. Uṭṭhānavīriyādhigatehīti uṭṭhānasaṅkhātena vīriyena adhigatehi. Bāhābalaparicitehīti bāhubalena sañcitehi. Sedāvakkhittehīti sedaṃ avakkhipetvā uppāditehi. Dhammikehīti dhammayuttehi. Dhammaladdhehīti dasakusalakammaṃ akopetvā

ĐỌC BÀI VIẾT

(6) 1. Nīvaraṇavaggo

(6) 1. Nīvaraṇavaggo 1. Āvaraṇasuttavaṇṇanā 51. Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Ceto ajjhāruhantīti cetaso ajjhāruhā. Vipassanāpaññañca maggapaññañca uppattinivāraṇaṭṭhena dubbalaṃ karontīti paññāya dubbalīkaraṇā. Yā vā

ĐỌC BÀI VIẾT

(7) 2. Saññāvaggo

(7) 2. Saññāvaggo 1-2. Saññāsuttadvayavaṇṇanā 61-62. Dutiyassa paṭhame mahapphalāti vipākaphalena mahapphalā. Vipākānisaṃseneva mahānisaṃsā. Amatogadhāti nibbānapatiṭṭhā. Sabbalokeanabhiratisaññāti sabbasmiṃ tedhātusannivese loke ukkaṇṭhitassa uppajjanakasaññā. Dutiyaṃ uttānatthameva.

ĐỌC BÀI VIẾT

(8) 3. Yodhājīvavaggo

(8) 3. Yodhājīvavaggo 1. Paṭhamacetovimuttiphalasuttavaṇṇanā 71. Tatiyassa paṭhame yato kho, bhikkhaveti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ.

ĐỌC BÀI VIẾT

(9) 4. Theravaggo

(9) 4. Theravaggo 1. Rajanīyasuttavaṇṇanā 81. Catutthassa paṭhame rajanīyesūti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo. 2. Vītarāgasuttavaṇṇanā 82. Dutiye makkhīti guṇamakkhako. Paḷāsīti yugaggāhalakkhaṇena paḷāsena

ĐỌC BÀI VIẾT

(10) 5. Kakudhavaggo

(10) 5. Kakudhavaggo 1-2. Sampadāsuttadvayavaṇṇanā 91-92. Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā catasso missikā, pañcamī lokikāva. 3. Byākaraṇasuttavaṇṇanā 93.

ĐỌC BÀI VIẾT

(11) 1. Phāsuvihāravaggo

(11) 1. Phāsuvihāravaggo 1. Sārajjasuttavaṇṇanā 101. Tatiyassa paṭhame vesārajjakaraṇāti visāradabhāvāvahā. Sārajjaṃ hotīti domanassaṃ hoti. 2. Ussaṅkitasuttavaṇṇanā 102. Dutiye ussaṅkitaparisaṅkitoti ussaṅkito ca parisaṅkito ca. Api akuppadhammopīti

ĐỌC BÀI VIẾT

(12) 2. Andhakavindavaggo

(12) 2. Andhakavindavaggo 1. Kulūpakasuttavaṇṇanā 111. Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno ‘‘imaṃ detha, imaṃ gaṇhathā’’ti

ĐỌC BÀI VIẾT

(13) 3. Gilānavaggo

(13) 3. Gilānavaggo 4. Dutiyaupaṭṭhākasuttavaṇṇanā 124. Tatiyassa catutthe nappaṭibaloti kāyabalena ca ñāṇabalena ca asamannāgato. Āmisantaroti āmisahetuko cīvarādīni paccāsīsamāno. 5-6. Anāyussāsuttadvayavaṇṇanā 125-126. Pañcame anāyussāti

ĐỌC BÀI VIẾT

(14) 4. Rājavaggo

(14) 4. Rājavaggo 1. Paṭhamacakkānuvattanasuttavaṇṇanā 131. Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ. Atthaññūti rajjatthaṃ jānāti. Dhammaññūti paveṇidhammaṃ jānāti. Mattaññūti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālaññūti rajjasukhānubhavanakālaṃ,

ĐỌC BÀI VIẾT

(15) 5. Tikaṇḍakīvaggo

(15) 5. Tikaṇḍakīvaggo 1. Avajānātisuttavaṇṇanā 141. Pañcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti ‘‘ayaṃ dinnaṃ paṭiggahetumeva jānātī’’ti evaṃ avamaññati. Tamenaṃ saṃvāsena

ĐỌC BÀI VIẾT

(16) 1. Saddhammavaggo

(16) 1. Saddhammavaggo 1. Paṭhamasammattaniyāmasuttavaṇṇanā 151. Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app