(13) 3. Parisuddhavaggavaṇṇanā

(13) 3. Parisuddhavaggavaṇṇanā 123. Tatiyassa paṭhame parisuddhāti nimmalā. Pariyodātāti pabhassarā. Dutiyādīni uttānatthānevāti. Parisuddhavaggo tatiyo.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM

ĐỌC BÀI VIẾT

(14) 4. Sādhuvaggavaṇṇanā

(14) 4. Sādhuvaggavaṇṇanā 134. Catutthassa paṭhame sādhunti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti. Sādhuvaggo catuttho. Tatiyapaṇṇāsakaṃ niṭṭhitaṃ. 4. Catutthapaṇṇāsakaṃ 155. Catutthassa paṭhamādīni

ĐỌC BÀI VIẾT

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 211. Pañcamassa paṭhamādīni uttānatthāneva. 6. Saṃsappanīyasuttavaṇṇanā 216. Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyanti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto

ĐỌC BÀI VIẾT

(22) 2. Sāmaññavaggavaṇṇanā

(22) 2. Sāmaññavaggavaṇṇanā 221. Dutiyassa paṭhamaṃ ādiṃ katvā sabbā peyyālatanti uttānatthāyevāti. Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Dasakanipātassa saṃvaṇṇanā niṭṭhitā. Namo tassa bhagavato arahato

ĐỌC BÀI VIẾT

1. Nissayavaggo

1. Nissayavaggo 1-6. Kimatthiyasuttādivaṇṇanā 1-6. Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañcettha ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe sikkhāpaccakkhānaṃ adhikaṃ. 7-8.

ĐỌC BÀI VIẾT

2. Anussativaggo

2. Anussativaggo 1-2. Mahānāmasuttadvayavaṇṇanā 11-12. Dutiyassa paṭhame nānāvihārehi viharatanti gihīnaṃ nibaddho eko vihāro nāma natthi, tasmā amhākaṃ anibaddhavihārena viharantānaṃ kena vihārena

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app