2. Sīhanādavaggo

2. Sīhanādavaggo 1. Sīhanādasuttavaṇṇanā 11. Dutiyassa paṭhame yena bhagavā tenupasaṅkamīti ‘‘sace satthā cārikaṃ pakkamitukāmo assa , imasmiṃ kāle pakkameyya. Handāhaṃ cārikaṃ gamanatthāya

ĐỌC BÀI VIẾT

3. Sattāvāsavaggo

3. Sattāvāsavaggo 1. Tiṭhānasuttavaṇṇanā 21. Tatiyassa paṭhame uttarakurukāti uttarakuruvāsino. Adhiggaṇhantīti adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamāti nittaṇhā. Aṭṭhakathāyaṃ pana niddukkhāti vuttaṃ. Apariggahāti ‘‘idaṃ mayha’’nti pariggaharahitā. Niyatāyukāti

ĐỌC BÀI VIẾT

4. Mahāvaggo

4. Mahāvaggo 1-2. Anupubbavihārasuttādivaṇṇanā 32-33. Catutthassa paṭhame anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā. Dutiye yattha kāmā nirujjhantīti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvāti appaṭivatte katvā. Nicchātāti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutāti

ĐỌC BÀI VIẾT

5. Sāmaññavaggo

5. Sāmaññavaggo 1. Sambādhasuttavaṇṇanā 42. Pañcamassa paṭhame udāyīti kāḷudāyitthero. Avidvāti aññāsi. Bhūrimedhasoti mahāpañño. Yo jhānamabujjhīti yo jhānaṃ abujjhi. Paṭilīnanisabhoti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munīti

ĐỌC BÀI VIẾT

1. Ānisaṃsavaggo

1. Ānisaṃsavaggo 1. Kimatthiyasuttavaṇṇanā 1. Dasakanipātassa paṭhame kusalāni sīlānīti anavajjasīlāni. Amaṅkubhāvassa avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. So nesaṃ ānisaṃsoti avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanatthotiādīsu yathābhūtañāṇadassanaṃ nāma taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma arahattaphalaṃ, ñāṇadassanaṃ nāma

ĐỌC BÀI VIẾT

2. Nāthavaggo

2. Nāthavaggo 1. Senāsanasuttavaṇṇanā 11. Dutiyassa paṭhame pañcaṅgasamannāgatoti pañcahi guṇaṅgehi samannāgato. Nātidūraṃ hoti nāccāsannanti yañhi atidūre hoti, piṇḍāya caritvā tattha gacchantassa kāyacittadarathā hoti,

ĐỌC BÀI VIẾT

3. Mahāvaggo

3. Mahāvaggo 1. Sīhanādasuttavaṇṇanā 21. Tatiyassa paṭhame visamagateti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ āpādesinti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu anukampā hoti.

ĐỌC BÀI VIẾT

4. Upālivaggo

4. Upālivaggo 1. Upālisuttavaṇṇanā 31. Catutthassa paṭhame saṅghasuṭṭhutāyātiādīsu saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, ‘‘suṭṭhu devā’’ti āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ

ĐỌC BÀI VIẾT

5. Akkosavaggo

5. Akkosavaggo 4. Kusinārasuttavaṇṇanā 44. Pañcamassa catutthe kusinārāyanti evaṃnāmake nagare. Devatānaṃ atthāya baliṃ haranti etthāti baliharaṇo, tasmiṃ baliharaṇe. Acchiddena appaṭimaṃsenātiādīsu yena kenacideva pahaṭo vā hoti,

ĐỌC BÀI VIẾT

(6) 1. Sacittavaggo

(6) 1. Sacittavaggo 1-4. Sacittasuttādivaṇṇanā 51-54. Dutiyassa paṭhame sacittapariyāyakusaloti attano cittavārakusalo. Rajanti āgantukaupakkilesaṃ. Aṅgaṇanti tatthajātakaaṅgakāḷatilakādiṃ. Āsavānaṃ khayāyāti arahattatthāya. Tatiye paṭibhānenāti vacanasaṇṭhānena. Catutthe adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāya. 8. Mūlakasuttavaṇṇanā 58.

ĐỌC BÀI VIẾT

(7) 2. Yamakavaggo

(7) 2. Yamakavaggo 1. Avijjāsuttādivaṇṇanā 61-62. Dutiyassa paṭhame sāhāranti sapaccayaṃ. Vijjāvimuttinti phalañāṇañceva sesasampayuttadhamme ca. Bojjhaṅgāti maggabojjhaṅgā. Dutiye bhavataṇhāyāti bhavapatthanāya. Evaṃ dvīsupi suttesu vaṭṭameva kathitaṃ,

ĐỌC BÀI VIẾT

(8) 3. Ākaṅkhavaggo

(8) 3. Ākaṅkhavaggo 1. Ākaṅkhasuttavaṇṇanā 71. Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino vā hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena,

ĐỌC BÀI VIẾT

(9) 4. Theravaggo

(9) 4. Theravaggo 1-3. Vāhanasuttādivaṇṇanā 81-83. Catutthassa paṭhame vimariyādīkatenāti kilesamariyādaṃ bhinditvā vimariyādaṃ katena. Dutiyaṃ uttānatthameva. Tatiye no ca payirupāsitāti na upaṭṭhāti. 4. Byākaraṇasuttavaṇṇanā

ĐỌC BÀI VIẾT

(10) 5. Upālivaggo

(10) 5. Upālivaggo 1-2. Kāmabhogīsuttādivaṇṇanā 91-92. Pañcamassa paṭhame sāhasenāti sāhasiyakammena. Dutiye bhayānīti cittutrāsabhayāni. Verānīti akusalaverapuggalaverāni. Ariyo cassa ñāyoti saha vipassanāya maggo. Iti imasmiṃ sati idaṃ hotīti

ĐỌC BÀI VIẾT

(11) 1. Samaṇasaññāvaggo

(11) 1. Samaṇasaññāvaggo 1. Samaṇasaññāsuttavaṇṇanā 101. Tatiyassa paṭhame samaṇasaññāti samaṇānaṃ uppajjanakasaññā. Santatakārīti nirantarakārī. Abyāpajjhoti niddukkho. Idamatthaṃtissa hotīti idamatthaṃ ime paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti

ĐỌC BÀI VIẾT

(12) 2. Paccorohaṇivaggo

(12) 2. Paccorohaṇivaggo 1-2. Adhammasuttadvayavaṇṇanā 113-114. Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanā ca katā. Dutiye ekatova. 3. Tatiyaadhammasuttavaṇṇanā 115. Tatiye uddesaṃ uddisitvāti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app