4. Catukkanipāto
Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthā-aṭṭhakathā (Dutiyo bhāgo) 4. Catukkanipāto 1. Nāgasamālattheragāthāvaṇṇanā Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Theragāthā-aṭṭhakathā (Dutiyo bhāgo) 4. Catukkanipāto 1. Nāgasamālattheragāthāvaṇṇanā Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi
ĐỌC BÀI VIẾT5. Pañcakanipāto 1. Rājadattattheragāthāvaṇṇanā Pañcakanipāte bhikkhu sivathikaṃ gantvātiādikā āyasmato rājadattattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro, tattha tattha bhave vivaṭṭūpanissayaṃ
ĐỌC BÀI VIẾT6. Chakkanipāto 1. Uruvelakassapattheragāthāvaṇṇanā Chakkanipāte disvāna pāṭihīrānītiādikā āyasmato uruvelakassapattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
ĐỌC BÀI VIẾT7. Sattakanipāto 1. Sundarasamuddattheragāthāvaṇṇanā Sattakanipāte alaṅkatātiādikā āyasmato sundarasamuddattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
ĐỌC BÀI VIẾT8. Aṭṭhakanipāto 1. Mahākaccāyanattheragāthāvaṇṇanā Aṭṭhakanipāte kammaṃ bahukantiādikā āyasmato mahākaccāyanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle gahapatimahāsālakule nibbattitvā
ĐỌC BÀI VIẾT9. Navakanipāto 1. Bhūtattheragāthāvaṇṇanā Navakanipāte yadā dukkhantiādikā āyasmato bhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
ĐỌC BÀI VIẾT10. Dasakanipāto 1. Kāḷudāyittheragāthāvaṇṇanā Dasakanipāte aṅgārinotiādikā āyasmato kāḷudāyittherassa gāthā. Kā uppatti? Ayampi padumuttarabuddhassa kāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto
ĐỌC BÀI VIẾT11. Ekādasanipāto 1. Saṃkiccattheragāthāvaṇṇanā Ekādasanipāte kiṃ tavattho vane tātātiādikā āyasmato saṃkiccattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave
ĐỌC BÀI VIẾT12. Dvādasakanipāto 1. Sīlavattheragāthāvaṇṇanā Dvādasakanipāte sīlamevātiādikā āyasmato sīlavattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā
ĐỌC BÀI VIẾT13. Terasanipāto 1. Soṇakoḷivisattheragāthāvaṇṇanā Terasanipāte yāhu raṭṭhetiādikā āyasmato soṇassa koḷivisassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni
ĐỌC BÀI VIẾT14. Cuddasakanipāto 1. Khadiravaniyarevatattheragāthāvaṇṇanā Cuddasakanipāte yadā ahantiādikā āyasmato khadiravaniyarevatattherassa gāthā. Kā uppatti? Kāmañcimassa therassa gāthā heṭṭhā ekakanipāte (theragā. aṭṭha. 1.
ĐỌC BÀI VIẾT15. Soḷasakanipāto 1. Aññāsikoṇḍaññattheragāthāvaṇṇanā Soḷasakanipāte esa bhiyyotiādikā āyasmato aññāsikoṇḍaññattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule nibbattitvā viññutaṃ
ĐỌC BÀI VIẾT16. Vīsatinipāto 1. Adhimuttattheragāthāvaṇṇanā Vīsatinipāte yaññatthaṃ vātiādikā āyasmato aparassa adhimuttattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni
ĐỌC BÀI VIẾT17. Tiṃsanipāto 1. Phussattheragāthāvaṇṇanā Tiṃsanipāte pāsādike bahū disvātiādikā āyasmato phussattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ
ĐỌC BÀI VIẾT18. Cattālīsanipāto 1. Mahākassapattheragāthāvaṇṇanā Cattālīsanipāte na gaṇena purakkhatotiādikā āyasmato mahākassapattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vedeho
ĐỌC BÀI VIẾT19. Paññāsanipāto 1. Tālapuṭattheragāthāvaṇṇanā Paññāsanipāte kadā nuhantiādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
ĐỌC BÀI VIẾT