0. DHAMMAPADA-AṬṬHAKATHĀ
Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Dhammapada-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā 1. Mahāmohatamonaddhe , loke lokantadassinā; Yena saddhammapajjoto, jālito jalitiddhinā. 2.
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Dhammapada-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā 1. Mahāmohatamonaddhe , loke lokantadassinā; Yena saddhammapajjoto, jālito jalitiddhinā. 2.
ĐỌC BÀI VIẾT1. Yamakavaggo 1. Cakkhupālattheravatthu 1. ‘‘Manopubbaṅgamādhammā, manoseṭṭhā manomayā; Manasā ce paduṭṭhena, bhāsati vā karoti vā; Tato naṃ dukkhamanveti, cakkaṃva vahato
ĐỌC BÀI VIẾT2. Appamādavaggo 1. Sāmāvatīvatthu Appamādoamatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ
ĐỌC BÀI VIẾT3. Cittavaggo 1. Meghiyattheravatthu Phandanaṃcapalaṃ cittanti imaṃ dhammadesanaṃ satthā cālikāya pabbate viharanto āyasmantaṃ meghiyaṃ ārabbha kathesi. Tassa vatthuṃ vibhāvanatthaṃ sabbaṃ
ĐỌC BÀI VIẾT4. Pupphavaggo 1. Pathavikathāpasutapañcasatabhikkhuvatthu Koimaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi. Te kira bhagavatā
ĐỌC BÀI VIẾT5. Bālavaggo 1. Aññatarapurisavatthu Dīghājāgarato rattīti imaṃ dhammadesanaṃ satthā jetavane viharanto pasenadikosalañceva aññatarañca purisaṃ ārabbha kathesi. Rājā kira pasenadi kosalo
ĐỌC BÀI VIẾT6. Paṇḍitavaggo 1. Rādhattheravatthu Nidhīnaṃvapavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi. So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi.
ĐỌC BÀI VIẾT7. Arahantavaggo 1. Jīvakapañhavatthu Gataddhinoti imaṃ dhammadesanaṃ satthā jīvakambavane viharanto jīvakena puṭṭhapañhaṃ ārabbha kathesi. Jīvakavatthu khandhake (mahāva. 326 ādayo) vitthāritameva.
ĐỌC BÀI VIẾT8. Sahassavaggo 1. Tambadāṭhikacoraghātakavatthu Sahassamapice vācāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto tambadāṭhikacoraghātakaṃ ārabbha kathesi. Ekūnapañcasatā kira corā gāmaghātakādīni karontā jīvikaṃ
ĐỌC BÀI VIẾT9. Pāpavaggo 1. Cūḷekasāṭakabrāhmaṇavatthu Abhittharethakalyāṇeti imaṃ dhammadesanaṃ satthā jetavane viharanto cūḷekasāṭakabrāhmaṇaṃ ārabbha kathesi. Vipassidasabalassa kālasmiñhi mahāekasāṭakabrāhmaṇo nāma ahosi, ayaṃ pana
ĐỌC BÀI VIẾT10. Daṇḍavaggo 1. Chabbaggiyabhikkhuvatthu Sabbetasantīti imaṃ dhammadesanaṃ satthā jetavane viharanto chabbaggiye bhikkhū ārabbha kathesi. Ekasmiñhi samaye sattarasavaggiyehi senāsane paṭijaggite chabbaggiyā
ĐỌC BÀI VIẾT11. Jarāvaggo 1. Visākhāya sahāyikānaṃ vatthu Konu hāso kimānandoti imaṃ dhammadesanaṃ satthā jetavane viharanto visākhāya sahāyikāyo ārabbha kathesi. Sāvatthiyaṃ kira
ĐỌC BÀI VIẾT12. Attavaggo 1. Bodhirājakumāravatthu Attānañceti imaṃ dhammadesanaṃ satthā bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi. So kira pathavītale aññehi pāsādehi asadisarūpaṃ ākāse
ĐỌC BÀI VIẾT13. Lokavaggo 1. Daharabhikkhuvatthu Hīnaṃdhammanti imaṃ dhammadesanaṃ satthā jetavane viharanto aññataraṃ daharabhikkhuṃ ārabbha kathesi. Aññataro kira thero daharabhikkhunā saddhiṃ pātova
ĐỌC BÀI VIẾT14. Buddhavaggo 1. Māradhītaravatthu Yassajitanti imaṃ dhammadesanaṃ satthā bodhimaṇḍe viharanto māradhītaro ārabbha kathesi. Desanaṃ pana sāvatthiyaṃ samuṭṭhāpetvā puna kururaṭṭhe māgaṇḍiyabrāhmaṇassa
ĐỌC BÀI VIẾT15. Sukhavaggo 1. Ñāātikalahavūpasamanavatthu Susukhaṃvatāti imaṃ dhammadesanaṃ satthā sakkesu viharanto kalahavūpasamanatthaṃ ñātake ārabbha kathesi. Sākiyakoliyā kira kapilavatthunagarassa ca koliyanagarassa ca
ĐỌC BÀI VIẾT