1. Paṭhamapaṇṇāsakaṃ
Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Dukanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Kammakāraṇavaggo 1. Vajjasuttavaṇṇanā 1. Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Dukanipāta-aṭṭhakathā 1. Paṭhamapaṇṇāsakaṃ 1. Kammakāraṇavaggo 1. Vajjasuttavaṇṇanā 1. Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭṭhadhammikanti
ĐỌC BÀI VIẾT2. Adhikaraṇavaggavaṇṇanā 11. Dutiyassa paṭhame balānīti kenaṭṭhena balāni. Akampiyaṭṭhena balāni nāma, tathā durabhibhavanaṭṭhena anajjhomaddanaṭṭhena ca. Paṭisaṅkhānabalanti paccavekkhaṇabalaṃ. Bhāvanābalanti brūhanabalaṃ vaḍḍhanabalaṃ.
ĐỌC BÀI VIẾT3. Bālavaggavaṇṇanā 22. Tatiyassa paṭhame accayaṃ accayato na passatīti ‘‘aparajjhitvā aparaddhaṃ mayā’’ti attano aparādhaṃ na passati, aparaddhaṃ mayāti vatvā daṇḍakammaṃ
ĐỌC BÀI VIẾT4. Samacittavaggavaṇṇanā 33. Catutthassa paṭhame asappurisabhūmīti asappurisānaṃ patiṭṭhānaṭṭhānaṃ. Sappurisabhūmiyampi eseva nayo. Akataññūti kataṃ na jānāti. Akatavedīti kataṃ pākaṭaṃ katvā na
ĐỌC BÀI VIẾT5. Parisavaggavaṇṇanā 43. Pañcamassa paṭhame uttānāti pākaṭā appaṭicchannā. Gambhīrāti guḷhā paṭicchannā. Uddhatāti uddhaccena samannāgatā. Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti
ĐỌC BÀI VIẾT(6) 1. Puggalavaggavaṇṇanā 53. Dutiyapaṇṇāsakassa paṭhame cakkavattinā saddhiṃ gahitattā ‘‘lokānukampāyā’’ti na vuttaṃ. Ettha ca cakkavattino uppattiyā dve sampattiyo labhanti, buddhānaṃ
ĐỌC BÀI VIẾT(7) 2. Sukhavaggavaṇṇanā 65. Dutiyassa paṭhame gihisukhanti gihīnaṃ sabbakāmanipphattimūlakaṃ sukhaṃ. Pabbajitasukhanti pabbajitānaṃ pabbajjāmūlakaṃ sukhaṃ. 66. Dutiye kāmasukhanti kāme ārabbha uppajjanakasukhaṃ.
ĐỌC BÀI VIẾT(8) 3. Sanimittavaggavaṇṇanā 78-79. Tatiyassa paṭhame sanimittāti sakāraṇā. Dutiyādīsupi eseva nayo. Nidānaṃ hetu saṅkhāro paccayo rūpanti sabbānipi hi etāni kāraṇavevacanāneva.
ĐỌC BÀI VIẾT(9) 4. Dhammavaggavaṇṇanā 88. Catutthassa paṭhame cetovimuttīti phalasamādhi. Paññāvimuttīti phalapaññā. 89. Dutiye paggāhoti vīriyaṃ. Avikkhepoti cittekaggatā. 90. Tatiye nāmanti cattāro
ĐỌC BÀI VIẾT(10) 5. Bālavaggavaṇṇanā 99. Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti ‘‘sammajjanī padīpo ca, udakaṃ āsanena ca, chandapārisuddhiutukkhānaṃ, bhikkhugaṇanā ca ovādo, pātimokkhaṃ
ĐỌC BÀI VIẾT(11) 1. Āsāduppajahavaggavaṇṇanā 119. Tatiyassa paṇṇāsakassa paṭhame āsāti taṇhā. Duppajahāti duccajā dunnīharā. Lābhāsāya duppajahabhāvena sattā dasapi vassāni vīsatipi saṭṭhipi vassāni
ĐỌC BÀI VIẾT(12) 2. Āyācanavaggavaṇṇanā 131. Dutiyassa paṭhame evaṃ sammā āyācamāno āyāceyyāti saddho bhikkhu uṭṭhahitvā ‘‘yādiso sāriputtatthero paññāya, ahampi tādiso homi. Yādiso
ĐỌC BÀI VIẾT(13) 3. Dānavaggavaṇṇanā 142. Tatiyassa paṭhame dānānīti diyyanakavasena dānāni, deyyadhammassetaṃ nāmaṃ. Savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ nāmaṃ. Āmisadānanti cattāro paccayā
ĐỌC BÀI VIẾT(14) 4. Santhāravaggavaṇṇanā 152. Catutthassa paṭhame catūhi paccayehi attano ca parassa ca antarapaṭicchādanavasena santharaṇaṃ āmisasanthāro, dhammena santharaṇaṃ dhammasanthāro. Dutiye upasaggamattaṃ
ĐỌC BÀI VIẾT(15) 5. Samāpattivaggavaṇṇanā 164. Pañcamassa paṭhame samāpattikusalatāti āhārasappāyaṃ utusappāyaṃ pariggaṇhitvā samāpattisamāpajjane chekatā. Samāpattivuṭṭhānakusalatāti yathāparicchedena gate kāle viyatto hutvā uṭṭhahanto vuṭṭhānakusalo
ĐỌC BÀI VIẾT1. Kodhapeyyālaṃ 181. Ito paresu kujjhanalakkhaṇo kodho. Upanandhanalakkhaṇo upanāho. Sukatakaraṇamakkhanalakkhaṇo makkho. Yugaggāhalakkhaṇo palāso. Usūyanalakkhaṇā issā. Pañcamaccherabhāvo macchariyaṃ. Taṃ sabbampi maccharāyanalakkhaṇaṃ.
ĐỌC BÀI VIẾT