2. Uposathakkhandhakaṃ

2. Uposathakkhandhakaṃ Sannipātānujānanādikathā 132. Uposathakkhandhake – aññatitthiyāti ettha titthaṃ vuccati laddhi; aññaṃ titthaṃ aññatitthaṃ; aññatitthaṃ etesaṃ atthīti aññatitthiyā; ito aññaladdhikāti vuttaṃ hoti. Dhammaṃ bhāsantīti yaṃ

ĐỌC BÀI VIẾT

3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathā 184. Vassūpanāyikakkhandhake – apaññattoti ananuññāto asaṃvihito vā. Te idha bhikkhūti te bhikkhū, idhasaddo nipātamatto. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṅkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Sakuntakāti

ĐỌC BÀI VIẾT

4. Pavāraṇākkhandhakaṃ

4. Pavāraṇākkhandhakaṃ Aphāsukavihārakathā 209. Pavāraṇākkhandhake – neva ālapeyyāma na sallapeyyāmāti ettha ālāpo nāma paṭhamavacanaṃ; sallāpo pacchimavacanaṃ. Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa

ĐỌC BÀI VIẾT

5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathā 242. Cammakkhandhake – issariyādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjanti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāma koḷivisoti ettha soṇoti tassa nāmaṃ; koḷivisoti gottaṃ. Pādatalesu

ĐỌC BÀI VIẾT

7. Kathinakkhandhakaṃ

7. Kathinakkhandhakaṃ Kathinānujānanakathā 306. Kathinakkhandhake – pāveyyakāti pāveyyaraṭṭhavāsino. Pāveyyaṃ nāma kosalesu pacchimadisābhāge raṭṭhaṃ; tattha vāsinoti vuttaṃ hoti. Kosalarañño ekapitukabhātūnaṃ bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. Tesu

ĐỌC BÀI VIẾT

8. Cīvarakkhandhakaṃ

8. Cīvarakkhandhakaṃ Jīvakavatthukathā 326. Cīvarakkhandhake – padakkhiṇāti chekā kusalā. Abhisaṭāti abhigatā. Kehi abhigatāti? Atthikehi atthikehi manussehi; karaṇatthe pana sāmivacanaṃ katvā ‘‘atthikānaṃ atthikānaṃ manussāna’’nti

ĐỌC BÀI VIẾT

9. Campeyyakkhandhakaṃ

9. Campeyyakkhandhakaṃ Kassapagottabhikkhuvatthukathā 380. Campeyyakkhandhake – gaggarāya pokkharaṇiyā tīreti gaggarānāmikāya itthiyā kāritapokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse kattabbatātantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva

ĐỌC BÀI VIẾT

1. Kammakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Cūḷavagga-aṭṭhakathā 1. Kammakkhandhakaṃ Tajjanīyakammakathā 1. Cūḷavaggassa paṭhame kammakkhandhake tāva paṇḍukalohitakāti paṇḍuko ceva lohitako cāti chabbaggiyesu dve

ĐỌC BÀI VIẾT

2. Pārivāsikakkhandhakaṃ

2. Pārivāsikakkhandhakaṃ Pārivāsikavattakathā 75. Pārivāsikakkhandhake – pārivāsikāti parivāsaṃ parivasantā. Tattha catubbidho parivāso – appaṭicchannaparivāso, paṭicchannaparivāso, suddhantaparivāso, samodhānaparivāsoti. Tesu ‘‘yo, bhikkhave, aññopi aññatitthiyapubbo

ĐỌC BÀI VIẾT

3. Samuccayakkhandhakaṃ

3. Samuccayakkhandhakaṃ Sukkavissaṭṭhikathā 97. Samuccayakkhandhake – chārattaṃ mānattanti ettha catubbidhaṃ mānattaṃ – appaṭicchannamānattaṃ, paṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma – yaṃ appaṭicchannāya āpattiyā parivāsaṃ

ĐỌC BÀI VIẾT

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ Sammukhāvinayakathā 186-187. Samathakkhandhake – ‘‘adhammavādī puggalo’’tiādīni cha mātikāpadāni nikkhipitvā ‘‘adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetī’’tiādinā nayena vitthāro vutto. Tattha saññāpetīti kāraṇapatirūpakāni

ĐỌC BÀI VIẾT

5. Khuddakavatthukkhandhakaṃ

5. Khuddakavatthukkhandhakaṃ Khuddakavatthukathā 243. Khuddakavatthukkhandhake – mallamuṭṭhikāti muṭṭhikamallā. Gāmamuddavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmamoddavātipi pāṭho; esevattho. Thambheti nhānatitthe nikhaṇitvā ṭhapitatthambhe. Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāne nhāyantīti ettha aṭṭānaṃ

ĐỌC BÀI VIẾT

6. Senāsanakkhandhakaṃ

6. Senāsanakkhandhakaṃ Vihārānujānanakathā 294. Senāsanakkhandhake – apaññattaṃ hotīti ananuññātaṃ hoti. Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa

ĐỌC BÀI VIẾT

7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ Chasakyapabbajjākathā 330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti pākaṭā pākaṭā. Sakyakumārā nāma kāḷudāyippabhutayo dasa dūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākanti amhesu; amhākaṃ kulatoti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app