2. Vedanāsaṃyuttaṃ

2. Vedanāsaṃyuttaṃ 1. Sagāthāvaggo 1. Samādhisuttavaṇṇanā 249. Vedanāsaṃyutte sagāthāvaggassa paṭhame samāhitoti upacārena vā appanāya vā samāhito. Vedanā ca pajānātīti vedanā dukkhasaccavasena pajānāti. Vedanānañca sambhavanti

ĐỌC BÀI VIẾT

3. Mātugāmasaṃyuttaṃ

3. Mātugāmasaṃyuttaṃ 1. Paṭhamapeyyālavaggo 1-2. Mātugāmasuttādivaṇṇanā 280-281. Mātugāmasaṃyuttassa paṭhame aṅgehīti aguṇaṅgehi. Na ca rūpavāti na rūpasampanno virūpo duddasiko. Na ca bhogavāti na bhogasampanno niddhano. Na

ĐỌC BÀI VIẾT

4. Jambukhādakasaṃyuttaṃ

4. Jambukhādakasaṃyuttaṃ 1. Nibbānapañhāsuttavaṇṇanā 314. Jambukhādakasaṃyutte jambukhādako paribbājakoti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayoti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ

ĐỌC BÀI VIẾT

5. Sāmaṇḍakasaṃyuttavaṇṇanā

5. Sāmaṇḍakasaṃyuttavaṇṇanā 330-331. Sāmaṇḍakasaṃyuttepi imināva nayena attho veditabbo. Sāmaṇḍakasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU

ĐỌC BÀI VIẾT

6. Moggallānasaṃyuttaṃ

6. Moggallānasaṃyuttaṃ 1-8. Paṭhamajhānapañhāsuttādivaṇṇanā 332-339. Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā. Tassa hi paṭhamajjhānavuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi.

ĐỌC BÀI VIẾT

7. Cittasaṃyuttaṃ

7. Cittasaṃyuttaṃ 1. Saṃyojanasuttavaṇṇanā 343. Cittasaṃyuttassa paṭhame macchikāsaṇḍeti evaṃnāmake vanasaṇḍe. Ayamantarākathā udapādīti porāṇakattherā atiracchānakathā honti, nisinnanisinnaṭṭhāne pañhaṃ samuṭṭhāpetvā ajānantā pucchanti, jānantā vissajjenti, tena

ĐỌC BÀI VIẾT

8. Gāmaṇisaṃyuttaṃ

8. Gāmaṇisaṃyuttaṃ 1. Caṇḍasuttavaṇṇanā 353. Gāmaṇisaṃyuttassa paṭhame caṇḍo gāmaṇīti dhammasaṅgāhakattherehi caṇḍoti gahitanāmo eko gāmaṇi. Pātukarotīti bhaṇḍantaṃ paṭibhaṇḍanto akkosantaṃ paccakkosanto paharantaṃ paṭipaharanto pākaṭaṃ karotīti

ĐỌC BÀI VIẾT

9. Asaṅkhatasaṃyuttaṃ

9. Asaṅkhatasaṃyuttaṃ 1. Paṭhamavaggo 1-11. Kāyagatāsatisuttādivaṇṇanā 366-376. Asaṅkhatasaṃyutte asaṅkhatanti akataṃ. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo

ĐỌC BÀI VIẾT

10. Abyākatasaṃyuttaṃ

10. Abyākatasaṃyuttaṃ 1. Khemāsuttavaṇṇanā 410. Abyākatasaṃyuttassa paṭhame khemāti gihikāle bimbisārassa upāsikā saddhāpabbajitā mahātherī ‘‘etadaggaṃ, bhikkhave, mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā’’ti evaṃ

ĐỌC BÀI VIẾT

1. Maggasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Mahāvagga-aṭṭhakathā 1. Maggasaṃyuttaṃ 1. Avijjāvaggo 1-2. Avijjāsuttādivaṇṇanā 1-2. Mahāvaggassa paṭhame pubbaṅgamāti sahajātavasena ca upanissayavasena cāti dvīhākārehi

ĐỌC BÀI VIẾT

2. Bojjhaṅgasaṃyuttaṃ

2. Bojjhaṅgasaṃyuttaṃ 1. Pabbatavaggo 1. Himavantasuttavaṇṇanā 182. Bojjhaṅgasaṃyuttassa paṭhame nāgāti imepi mahāsamuddapiṭṭhe ūmiantaravāsinova, na vimānaṭṭhakanāgā. Tesaṃ himavantaṃ nissāya kāyavaḍḍhanādisabbaṃ heṭṭhā vuttanayeneva veditabbaṃ. Bojjhaṅgeti

ĐỌC BÀI VIẾT

3. Satipaṭṭhānasaṃyuttaṃ

3. Satipaṭṭhānasaṃyuttaṃ 1. Ambapālivaggo 1. Ambapālisuttavaṇṇanā 367. Satipaṭṭhānasaṃyuttassa paṭhame ambapālivaneti ambapāliyā nāma rūpūpajīviniyā ropite ambavane. Taṃ kira tassā uyyānaṃ ahosi. Sā satthu

ĐỌC BÀI VIẾT

4. Indriyasaṃyuttaṃ

4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttavaṇṇanā 471. Indriyasaṃyuttassa paṭhame saddhindriyaṃ satindriyaṃ paññindriyanti imāni tīṇi catubhūmakakusalavipākesu ceva kiriyāsu ca labbhanti. Vīriyindriyasamādhindriyāni catubhūmakakusale akusale vipāke kiriyāyāti

ĐỌC BÀI VIẾT

5. Sammappadhānasaṃyuttavaṇṇanā

5. Sammappadhānasaṃyuttavaṇṇanā 651-704. Sammappadhānasaṃyutte sakalepi pubbabhāgavipassanāva kathitāti. Sammappadhānasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

6. Balasaṃyuttavaṇṇanā

6. Balasaṃyuttavaṇṇanā 705-812. Balasaṃyutte balāni missakāneva kathitāni. Sesaṃ sabbattha uttānamevāti. Balasaṃyuttavaṇṇanā niṭṭhitā.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM

ĐỌC BÀI VIẾT

7. Iddhipādasaṃyuttaṃ

7. Iddhipādasaṃyuttaṃ 1. Cāpālavaggo 1. Apārasuttavaṇṇanā 813. Iddhipādasaṃyuttassa paṭhame chandaṃ nissāya pavatto samādhi chandasamādhi. Padhānabhūtā saṅkhārā padhānasaṅkhārā. Samannāgatanti tehi dhammehi upetaṃ. Iddhiyā pādaṃ,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app