1. Khandhavibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Sammohavinodanī nāma Vibhaṅga-aṭṭhakathā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccadaso nātho, catudhā dhammasaṅgaṇiṃ; Pakāsayitvā sambuddho, tasseva samanantaraṃ.

ĐỌC BÀI VIẾT

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 154. Idāni tadanantare āyatanavibhaṅganiddese suttantabhājanīyaṃ tāva dassento dvādasāyatanāni cakkhāyatanaṃ rūpāyatanantiādimāha. Tattha pāḷimuttakena tāva nayena – Atthalakkhaṇatāvatva, kamasaṅkhepavitthārā; Tathā

ĐỌC BÀI VIẾT

3. Dhātuvibhaṅgo

3. Dhātuvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 172. Idāni tadanantare dhātuvibhaṅge sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā tīhi chakkehi suttantabhājanīyaṃ dassento cha dhātuyotiādimāha. Tattha chāti gaṇanaparicchedo. Dhātuyoti

ĐỌC BÀI VIẾT

4. Saccavibhaṅgo

4. Saccavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 189. Idāni tadanantare saccavibhaṅge cattārīti gaṇanaparicchedo. Ariyasaccānīti paricchinnadhammanidassanaṃ. Dukkhaṃ ariyasaccantiādimhi pana uddesavāre – Vibhāgato nibbacana-lakkhaṇādippabhedato; Atthatthuddhārato ceva, anūnādhikato tathā. Kamato

ĐỌC BÀI VIẾT

5. Indriyavibhaṅgo

5. Indriyavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 219. Idāni tadanantare indriyavibhaṅge bāvīsatīti gaṇanaparicchedo. Indriyānīti paricchinnadhammanidassanaṃ. Idāni tāni sarūpato dassento cakkhundriyantiādimāha. Tattha cakkhudvāre indaṭṭhaṃ kāretīti cakkhundriyaṃ. Sotaghānajivhākāyadvāre indaṭṭhaṃ kāretīti kāyindriyaṃ.

ĐỌC BÀI VIẾT

6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ uddesavāravaṇṇanā 225. Idāni tadanantare paṭiccasamuppādavibhaṅge yā ‘‘ayaṃ avijjāpaccayā saṅkhārā’’tiādinā nayena tanti nikkhittā, tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā

ĐỌC BÀI VIẾT

7. Satipaṭṭhānavibhaṅgo

7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ uddesavāravaṇṇanā 355. Idāni tadanantare satipaṭṭhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā –

ĐỌC BÀI VIẾT

8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390. Idāni tadanantare sammappadhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti sammappadhānaparicchedaṃ dīpeti. Sammappadhānāti kāraṇappadhānā upāyappadhānā yonisopadhānā. Idha bhikkhūti

ĐỌC BÀI VIẾT

9. Iddhipādavibhaṅgo

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 431. Idāni tadanantare iddhipādavibhaṅge cattāroti gaṇanaparicchedo. Iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā

ĐỌC BÀI VIẾT

10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 466. Idāni tadanantare bojjhaṅgavibhaṅge sattāti gaṇanaparicchedo. Bojjhaṅgāti bodhiyā bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti – yā esā dhammasāmaggī yāya

ĐỌC BÀI VIẾT

11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 486. Idāni tadanantare maggavibhaṅge ariyo aṭṭhaṅgiko maggotiādi sabbaṃ saccavibhaṅge dukkhanirodhagāminīpaṭipadāniddese vuttanayeneva veditabbaṃ. Bhāvanāvasena pāṭiyekkaṃ dassite dutiyanayepi sammādiṭṭhiṃ bhāveti vivekanissitantiādi

ĐỌC BÀI VIẾT

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508. Idāni tadanantare jhānavibhaṅge yā tāva ayaṃ sakalassāpi suttantabhājanīyassa paṭhamaṃ mātikā ṭhapitā, tattha idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa

ĐỌC BÀI VIẾT

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642. Idāni tadanantare appamaññāvibhaṅge catassoti gaṇanaparicchedo. Appamaññāyoti pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattampi vā anavasesapharaṇavasena

ĐỌC BÀI VIẾT

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703. Idāni tadanantare sikkhāpadavibhaṅge pañcāti gaṇanaparicchedo. Sikkhāpadānīti sikkhitabbapadāni; sikkhākoṭṭhāsāti attho. Apica upari āgatā sabbepi kusalā dhammā sikkhitabbato sikkhā. Pañcasu

ĐỌC BÀI VIẾT

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718. Idāni tadanantare paṭisambhidāvibhaṅge catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Yasmā pana parato atthe ñāṇaṃ atthapaṭisambhidātiādimāha, tasmā na aññassa kassaci

ĐỌC BÀI VIẾT

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751. Idāni tadanantare ñāṇavibhaṅge ekavidhena ñāṇavatthūtiādinā nayena paṭhamaṃ ekavidhādīhi dasavidhapariyosānehi dasahi paricchedehi mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato. Tattha ekavidhenāti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app