9. Hevatthikathāvaṇṇanā

9. Hevatthikathāvaṇṇanā 304. Idāni hevatthikathā nāma hoti. Tattha yesaṃ ‘‘sabbepi atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthi;

ĐỌC BÀI VIẾT

2. Dutiyavaggo

2. Dutiyavaggo 1. Parūpahāravaṇṇanā 307. Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ sukkavissaṭṭhiṃ

ĐỌC BÀI VIẾT

3. Tatiyavaggo

3. Tatiyavaggo 1. Balakathāvaṇṇanā 354. Idāni balakathā nāma hoti. Tattha yesaṃ anuruddhasaṃyutte ‘‘imesañca panāhaṃ, āvuso, catunnaṃ satipaṭṭhānānaṃ bhāvitattā bahulīkatattā ṭhānañca ṭhānato

ĐỌC BÀI VIẾT

4. Catutthavaggo

4. Catutthavaggo 1. Gihissa arahātikathāvaṇṇanā 387. Idāni gihissa arahāti kathā nāma hoti. Tattha yesaṃ yasakulaputtādīnaṃ gihibyañjane ṭhitānaṃ arahattappattiṃ disvā ‘‘gihi assa

ĐỌC BÀI VIẾT

5. Pañcamavaggo

5. Pañcamavaggo 1. Vimuttikathāvaṇṇanā 418. Idāni vimuttikathā nāma hoti. Tattha vipassanā, maggo, phalaṃ, paccavekkhaṇanti catunnaṃ ñāṇānaṃ vimuttiñāṇanti nāmaṃ. Tesu vipassanāñāṇaṃ niccanimittādīhi

ĐỌC BÀI VIẾT

6. Chaṭṭhavaggo

6. Chaṭṭhavaggo 1. Niyāmakathāvaṇṇanā 445-447. Idāni niyāmakathā nāma hoti. Tattha niyāmoti ‘‘bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta’’nti (pu. pa. 13) vacanato ariyamaggo

ĐỌC BÀI VIẾT

7. Sattamavaggo

7. Sattamavaggo 1. Saṅgahitakathāvaṇṇanā 471-472. Idāni saṅgahitakathā nāma hoti. Tattha yasmā dāmādīhi balibaddādayo viya keci dhammā kehici dhammehi saṅgahitā nāma natthi,

ĐỌC BÀI VIẾT

8. Aṭṭhamavaggo

8. Aṭṭhamavaggo 1. Chagatikathāvaṇṇanā 503-504. Idāni chagatikathā nāma hoti. Tattha asurakāyena saddhiṃ chagatiyoti yesaṃ laddhi, seyyathāpi andhakānañceva uttarāpathakānañca; te sandhāya pucchā

ĐỌC BÀI VIẾT

9. Navamavaggo

9. Navamavaggo 1. Ānisaṃsadassāvīkathāvaṇṇanā 547. Idāni ānisaṃsadassāvīkathā nāma hoti. Tattha sakasamaye saṅkhāre ādīnavato nibbānañca ānisaṃsato passantassa saṃyojanappahānaṃ hotīti nicchayo. Yesaṃ pana

ĐỌC BÀI VIẾT

10. Dasamavaggo

10. Dasamavaggo 1. Nirodhakathāvaṇṇanā 571-572. Idāni nirodhakathā nāma hoti. Tattha yesaṃ ‘‘upapattesiyanti saṅkhaṃ gatassa bhavaṅgacittassa bhaṅgakkhaṇena saheva kiriyāti saṅkhaṃ gatā kusalā vā

ĐỌC BÀI VIẾT

11. Ekādasamavaggo

11. Ekādasamavaggo 1-3. Tissopi anusayakathāvaṇṇanā 605-613. Idāni anusayā abyākatā, ahetukā, cittavippayuttāti tissopi anusayakathā nāma honti. Tattha yasmā puthujjano kusalābyākate citte vattamāne

ĐỌC BÀI VIẾT

12. Dvādasamavaggo

12. Dvādasamavaggo 1. Saṃvaro kammantikathāvaṇṇanā 630-632. Idāni saṃvaro kammantikathā nāma hoti. Tattha ‘‘cakkhunā rūpaṃ disvā nimittaggāhī hoti, na nimittaggāhī hotī’’ti suttaṃ nissāya

ĐỌC BÀI VIẾT

13. Terasamavaggo

13. Terasamavaggo 1. Kappaṭṭhakathāvaṇṇanā 654-657. Idāni kappaṭṭhakathā nāma hoti. Tattha yesaṃ ‘‘saṅghaṃ samaggaṃ bhetvāna, kappaṃ nirayamhi paccatī’’ti ‘‘sakalampi kappaṃ saṅghabhedako niraye

ĐỌC BÀI VIẾT

14. Cuddasamavaggo

14. Cuddasamavaggo 1. Kusalākusalapaṭisandahanakathāvaṇṇanā 686-690. Idāni kusalākusalapaṭisandahanakathā nāma hoti. Tattha kusalaṃ vā akusalassa, akusalaṃ vā kusalassa anantarā uppajjanakaṃ nāma natthīti tesaṃ

ĐỌC BÀI VIẾT

15. Pannarasamavaggo

15. Pannarasamavaggo 1. Paccayatākathāvaṇṇanā 711-717. Idāni paccayatākathā nāma hoti. Tattha yo dhammo hetupaccayena paccayo, so yesaṃ hetupaccayena paccayo, tesaññeva yasmā ārammaṇānantarasamanantarapaccayena

ĐỌC BÀI VIẾT

16. Soḷasamavaggo

16. Soḷasamavaggo 1. Niggahakathāvaṇṇanā 743-744. Idāni niggahakathā nāma hoti. Tattha ye loke balappattā vasībhūtā, te yadi parassa cittaṃ niggaṇhituṃ na sakkuṇeyyuṃ,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app