Dhātukathā-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Pañcapakaraṇa-aṭṭhakathā Dhātukathā-aṭṭhakathā Aṭṭhārasahi bhedehi, vibhaṅgaṃ mārabhañjano; Desayitvā mahāvīro, yaṃ tasseva anantaraṃ. Adesayi dhātukathaṃ, dhātubhedappakāsano; Tassatthaṃ

ĐỌC BÀI VIẾT

1. Mātikāvaṇṇanā

1. Mātikāvaṇṇanā 1. Nayamātikāvaṇṇanā 1.Saṅgahoasaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā

ĐỌC BÀI VIẾT

2. Niddesavaṇṇanā

2. Niddesavaṇṇanā 1. Paṭhamanayo saṅgahāsaṅgahapadavaṇṇanā 1. Khandhapadavaṇṇanā 6. Idāni pañcakkhandhādivasena nikkhittamātikaṃ ‘saṅgaho asaṅgaho’tiādīhi nayamātikāpadehi saddhiṃ yojetvā dassetuṃ rūpakkhandho katihi khandhehītiādinā nayena niddesavāro āraddho.

ĐỌC BÀI VIẾT

Puggalapaññatti-aṭṭhakathā

Puggalapaññatti-aṭṭhakathā Nipuṇatthaṃ pakaraṇaṃ, dhātubhedappakāsano; Satthā dhātukathaṃ nāma, desayitvā surālaye. Anantaraṃ tassa jino, paññattibhedadīpanaṃ; Āha puggalapaññattiṃ, yaṃ loke aggapuggalo. Tassā saṃvaṇṇanokāso, yasmā

ĐỌC BÀI VIẾT

1. Mātikāvaṇṇanā

1. Mātikāvaṇṇanā 1.Chapaññattiyo – khandhapaññatti…pe… puggalapaññattīti ayaṃ tāva puggalapaññattiyā uddeso. Tattha chāti gaṇanaparicchedo. Tena ye dhamme idha paññapetukāmo tesaṃ gaṇanavasena saṃkhepato

ĐỌC BÀI VIẾT

2. Niddesavaṇṇanā

2. Niddesavaṇṇanā 1. Ekakaniddesavaṇṇanā 1. Idāni yathāṭhapitaṃ mātikaṃ ādito paṭṭhāya vibhajitvā dassetuṃ – katamo ca puggalo samayavimuttotiādimāha. Tattha idhāti imasmiṃ sattaloke. Ekacco puggaloti eko

ĐỌC BÀI VIẾT

Kathāvatthu-aṭṭhakathā

Kathāvatthu-aṭṭhakathā Nisinno devalokasmiṃ, devasaṅghapurakkhato; Sadevakassa lokassa, satthā appaṭipuggalo. Sabbapaññattikusalo, paññattiparidīpanaṃ; Vatvā puggalapaññattiṃ, loke uttamapuggalo. Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato; Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.

ĐỌC BÀI VIẾT

Nidānakathā

Nidānakathā Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte ‘‘anāgate

ĐỌC BÀI VIẾT

1. Puggalakathā

1. Puggalakathā 1. Suddhasaccikaṭṭho 1. Anulomapaccanīkavaṇṇanā 1. Tattha puggalo upalabbhati saccikaṭṭhaparamatthenāti ayaṃ pucchā. Āmantāti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? Asukassāti

ĐỌC BÀI VIẾT

2. Parihānikathā

2. Parihānikathā 1. Vādayuttiparihānivaṇṇanā 239. Idāni parihānikathā hoti. Parihānidhammo aparihānidhammo, ‘‘dveme, bhikkhave, dhammā sekkhassa, bhikkhuno parihānāya saṃvattanti’’ (a. ni. 2.185), ‘‘pañcime,

ĐỌC BÀI VIẾT

3. Brahmacariyakathā

3. Brahmacariyakathā 1. Suddhabrahmacariyakathāvaṇṇanā 269. Idāni brahmacariyakathā hoti. Tattha dve brahmacariyavāsā, maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi. Maggabhāvanā ṭhapetvā asaññasatte

ĐỌC BÀI VIẾT

4. Jahatikathā

4. Jahatikathā 1. Nasuttāharaṇakathāvaṇṇanā 279. Idāni jahatikathā nāma hoti. Tattha yesaṃ ‘‘jhānalābhī puthujjano saha saccābhisamayā anāgāmī nāma hoti, tassa puthujjanakāleyeva kāmarāgabyāpādā

ĐỌC BÀI VIẾT

5. Sabbamatthītikathā

5. Sabbamatthītikathā 1. Vādayuttivaṇṇanā 282. Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādivacanato (vibha. 2) ‘‘sabbepi

ĐỌC BÀI VIẾT

6. Atītakkhandhādikathā

6. Atītakkhandhādikathā 1. Nasuttasādhanakathāvaṇṇanā 297. Idāni ‘‘atītaṃ khandhā’’tiādikathā hoti. Tattha khandhādibhāvāvijahanato atītānāgatānaṃ atthitaṃ icchantassa atītaṃ khandhāti pucchā paravādissa, atītassa khandhasaṅgahitattā āmantāti paṭiññā

ĐỌC BÀI VIẾT

7. Ekaccaṃatthītikathā

7. Ekaccaṃatthītikathā 1. Atītādiekaccakathāvaṇṇanā 299. Idāni ekaccaṃ atthīti kathā hoti. Tattha ye ‘‘ekaccaṃ atītaṃ atthī’’ti maññanti, seyyathāpi kassapikā; tesaṃ laddhibhindanatthaṃ atītaṃ atthīti

ĐỌC BÀI VIẾT

8. Satipaṭṭhānakathāvaṇṇanā

8. Satipaṭṭhānakathāvaṇṇanā 301. Idāni satipaṭṭhānakathā hoti. ‘‘Tattha – catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’ti (saṃ. ni. 5.408) satipaṭṭhānasaṃyutte vuttanayeneva yesaṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app