Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Aṭṭhasālinī nāma Dhammasaṅgaṇī-aṭṭhakathā Ganthārambhakathā Karuṇā viya sattesu, paññā yassa mahesino; Ñeyyadhammesu sabbesu, pavattittha yathāruci. Dayāya tāya

ĐỌC BÀI VIẾT

1. Tikamātikāpadavaṇṇanā

Tikamātikāpadavaṇṇanā Idāni Iti me bhāsamānassa, abhidhammakathaṃ imaṃ; Avikkhittā nisāmetha, dullabhā hi ayaṃ kathāti. Evaṃ paṭiññātāya abhidhammakathāya kathanokāso sampatto. Tattha yasmā abhidhammo

ĐỌC BÀI VIẾT

2. Dukamātikāpadavaṇṇanā

2. Dukamātikāpadavaṇṇanā 1-6. Dukamātikāyaṃ pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetudhammāti mūlaṭṭhena hetusaṅkhātā dhammā. Hetū dhammātipi pāṭho. Nahetūti tesaṃyeva paṭikkhepavacanaṃ. Sampayogato pavattena saha hetunāti sahetukā. Tatheva

ĐỌC BÀI VIẾT

3. Kāmāvacarakusalapadabhājanīyaṃ

3. Kāmāvacarakusalapadabhājanīyaṃ 1. Idāni yathānikkhittāya mātikāya saṅgahite dhamme pabhedato dassetuṃ katame dhammā kusalāti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ

ĐỌC BÀI VIẾT

4. Rūpakaṇḍo

4. Rūpakaṇḍo Uddesavaṇṇanā Idāni rūpakaṇḍaṃ bhājetvā dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha kiñcāpi heṭṭhā cittuppādakaṇḍe vipākābyākatañceva kiriyābyākatañca nissesaṃ katvā bhājitaṃ, rūpābyākatanibbānābyākatāni

ĐỌC BÀI VIẾT

5. Nikkhepakaṇḍo

5. Nikkhepakaṇḍo Tikanikkhepakathā 985. Ettāvatā kusalattiko sabbesaṃ kusalādidhammānaṃ padabhājananayena vitthārito hoti. Yasmā pana yvāyaṃ kusalattikassa vibhajananayo vutto, sesatikadukānampi eseva vibhajananayo hoti

ĐỌC BÀI VIẾT

6. Aṭṭhakathākaṇḍo

6. Aṭṭhakathākaṇḍo Tikaatthuddhāravaṇṇanā 1384. Idāni nikkhepakaṇḍānantaraṃ ṭhapitassa aṭṭhakathākaṇḍassa vaṇṇanākkamo anuppatto. Kasmā panetaṃ aṭṭhakathākaṇḍaṃ nāma jātanti? Tepiṭakassa buddhavacanassa atthaṃ uddharitvā ṭhapitattā. Tīsupi

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app